________________
५७
जिणेहि, जिणेहिन्तो,
जिणेसुन्तो, छ. जिणस्स.
जिणाण, जिणाणं.
नाण (ज्ञान) पं. नाणत्तो, नाणाओ, नाणाउ, नाणत्तो, नाणाओ, नाणाउ, नाणाहि, नाणाहिन्तो, नाणा. नाणाहि, नाणाहिन्तो, नाणा सुन्तो
नाणेहि, नाणेहिन्तो, नाणेसुन्तो. छ नाणस्स.
नाणाण, नाणाणं.
પ્રાકૃત વાક્યોનું સંસ્કૃત-ગુજરાતી "नमो सिद्धाणं । नमः सिद्धेभ्यः । सिदाने नम॥२ यासो. नमो उवज्झायाणं । नम उपाध्यायेभ्यः । Gध्यायोने नमः॥२ यामओ. समणा "सव्वय च्चिअ "आवासयं कम्मं समायरंति ।
श्रमणाः सर्वदैवाऽऽवश्यकं कर्म समाचरन्ति । સાધુઓ હંમેશાં નિચે આવશ્યક ક્રિયા કરે છે. ४१ नमो अध्ययना योगमा ७ वि १५ छ. Gu. नमो जिणाणं(नमो जिनेभ्यः)।
४२ अव्ययमा आ नो अ विपे थाय छे.(१/६७) जह-जहा (यथा)
अहव-अहवा- (अथवा) तह-तहा (तथा)
व-वा (वा) ४३ य्-र् व्-श-ष-स् थे व्यसनो श-ष-स नी साथे पूर्व पछी જોડાયેલા હોય તો તે વ્યંજનનો ૪૪-૪૫ નિયમાનુસાર લોપ થયે છતે પૂર્વના હ્રસ્વસ્વર ही थाय छे. (१/४३)6u.
श्य-आवासयं (आवश्यकम्) . | श्य-नासइ (नश्यति)