________________
ગુજરાતી
મૂર્ખાઓ મૂંઝાય છે. જ્ઞાન પ્રકાશે છે.
કમળો શોભે છે
બે નેત્રો જુએ છે. શિષ્યો જ્ઞાન ભણે છે. બે ઝાડ પડે છે.
४७
ઘોડાઓ જલ પીએ છે.
हेवो तीर्थेऽरोने नमे छे
રામ પુસ્તકને અડકે છે
બે બાળકો ઘરેણા
લઈ જાય છે
વાક્યોનું પ્રાકૃત-સંસ્કૃત
मुरुक्खा मुज्झन्ति ।
नाणं पयासेइ ।
मलाई छज्जते ।
दोणि नेत्ताइं पासन्ति
सीसा नाणं भणन्ति ।
दुवे वच्छा पति ।
आसा जलं पिवन्ति ।
देवा तित्थयरे नमन्ति ।
रामो पुत्थयं फासइ । दुवे बाला भूणाई नेइरे ।
मुर्खा मुह्यन्ति ।
ज्ञानं प्रकाशते ।
कमलानि राजन्ते ।
।
द्वे नेत्रे पश्यतः । शिष्या ज्ञानं भणन्ति । द्वौ वृक्षा पततः ।
अश्वा जलं पिबन्ति । देवस्तीर्थकरान् नमन्ति । रामः पुस्तकं स्पृशति । द्वौ बालौ भूषणानि नयतः ।
उवज्झाओ नाणं उवदिसइ । उपाध्यायो
તે સિદ્ધ થાય છે.
हो मोक्खं लहइ ।
પંડિત મોક્ષને મેળવે છે भूर्णाखो बनना पायता नथी. मुक्खा न लज्जते ।
वियोग भामसोने दुःख जाये छे. विओगो जणे
ઉપાધ્યાય જ્ઞાનનો
ઉપદેશ કરે છે.
ધન વધે છે.
धणं वड्ढए ।
પંડિતો પુસ્તકોને ચાહે છે અને મૂર્ખાઓ રૂપાને ઈચ્છે છે पंडिआ पोत्थयाई अहिलसन्ते, मुक्खा य रययं इच्छन्ति । पण्डिताः पुस्तिकान्यभिलष्यन्ति, मूर्खाश्च रजतमिच्छन्ति ।
सो सिज्झइ ।
स सिध्यति ।
ज्ञानमुपदिशति ।
धनं वर्धते ।
बुधो मोक्षं लभते । मूर्खा न लज्जते ।
बाहए ।
वियोगो जनान् बाधते ।
૩૧ નેTM શબ્દ અને તેના અર્થવાળા શબ્દો પુલ્લિંગમાં પણ વિક્લ્પ વપરાય છે. ( 1 / 33 ) 31० नेत्ता - नेत्तांई, नयणा - नयणाई