________________
४४ પ્રાકૃતવાક્યોનું સંસ્કૃત-ગુજરાતી देवा वि तं नमसंति । देवा अपि तं वो ५॥ तेने
नमस्यन्ति । નમસ્કાર કરે છે. मुरुक्खो बुहं निंदइ । मूर्को बुधं निन्दति । भूर्ण ६u unसनी
નિદા કરે છે. देवा तित्थयरं जाणिन्ति । देवास्तीर्थकर जानन्ति ।
દેવો તીર્થંકરને જાણે છે. समणे नयरं विहरेइ । श्रमणो नगरं विहरति । साधु नगरमा विहार
३२ छ. "आयरियो' सीसे उवदिसइ । आचार्यः शिष्यान् उपदिशति ।
આચાર્ય શિષ્યોને ઉપદેશ આપે છે. सो तं धरिसेइ । स तं धृष्णोति । ततेनी सामे छे. अब्मं वरिसेइ । अभ्रं वर्षति । १j १२से छे. मोरो नट्टे कुणेइ । मयूरो नाट्यं करोति । भोर नाय रे छे.
૨૪ ૨ વર્ણની પૂર્વે અથવા પછી મ કે મા આ સિવાયનો કોઈ પણ સ્વર आयो खोय तो य पर्सना स्थानमा प्राय: अं थाय छे. (१/१८०)
मो-आयरिय+ओ=आयरिओ (आचार्यः), मय-मओ (मदः), जणयजणओ (जनकः), भारिया -भारिआ (मार्या).
ર. વ્યંજન સહિત સ્વરમાંથી વ્યંજનનો લોપ થવાથી શેષ સ્વરની પૂર્વના સ્વર साथे सपि यती नथी. (१/८) म-निसाअरो (निशाचरः), रयणिअरो (रजनिचरः) पयावई (प्रजापतिः)
सपा-ओsो स्पेि सपि धाय छे कुंभआरो-कुंमारो (कुम्भकारः) कविईसरो-कवीसरो (कवीश्वरः), सुउरिसो- सूरिसो (सुपुरुषः), लोहआरो-लोहारो (लोहकारः).
२६. वृषादि पातुमोना क्र नो अरि थाय ॐ. (४/२३५) वरिसइ (वर्षति).