SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ ४४ પ્રાકૃતવાક્યોનું સંસ્કૃત-ગુજરાતી देवा वि तं नमसंति । देवा अपि तं वो ५॥ तेने नमस्यन्ति । નમસ્કાર કરે છે. मुरुक्खो बुहं निंदइ । मूर्को बुधं निन्दति । भूर्ण ६u unसनी નિદા કરે છે. देवा तित्थयरं जाणिन्ति । देवास्तीर्थकर जानन्ति । દેવો તીર્થંકરને જાણે છે. समणे नयरं विहरेइ । श्रमणो नगरं विहरति । साधु नगरमा विहार ३२ छ. "आयरियो' सीसे उवदिसइ । आचार्यः शिष्यान् उपदिशति । આચાર્ય શિષ્યોને ઉપદેશ આપે છે. सो तं धरिसेइ । स तं धृष्णोति । ततेनी सामे छे. अब्मं वरिसेइ । अभ्रं वर्षति । १j १२से छे. मोरो नट्टे कुणेइ । मयूरो नाट्यं करोति । भोर नाय रे छे. ૨૪ ૨ વર્ણની પૂર્વે અથવા પછી મ કે મા આ સિવાયનો કોઈ પણ સ્વર आयो खोय तो य पर्सना स्थानमा प्राय: अं थाय छे. (१/१८०) मो-आयरिय+ओ=आयरिओ (आचार्यः), मय-मओ (मदः), जणयजणओ (जनकः), भारिया -भारिआ (मार्या). ર. વ્યંજન સહિત સ્વરમાંથી વ્યંજનનો લોપ થવાથી શેષ સ્વરની પૂર્વના સ્વર साथे सपि यती नथी. (१/८) म-निसाअरो (निशाचरः), रयणिअरो (रजनिचरः) पयावई (प्रजापतिः) सपा-ओsो स्पेि सपि धाय छे कुंभआरो-कुंमारो (कुम्भकारः) कविईसरो-कवीसरो (कवीश्वरः), सुउरिसो- सूरिसो (सुपुरुषः), लोहआरो-लोहारो (लोहकारः). २६. वृषादि पातुमोना क्र नो अरि थाय ॐ. (४/२३५) वरिसइ (वर्षति).
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy