________________
पी.पु. होअसि,
होअह, होइत्था, होएसि,
होएह, होएत्था, होअसे.
होअइत्था,
होएइत्था. त्री.पु. होअइ,
होअन्ति, होअन्ते, होइरे, होएइ,
होएन्ति, होएन्ते, होएइरे, होअए.
होइन्ति, होइन्ते, होअइरे. પ્રાકૃતનું સંસ્કૃત-ગુજરાતી अम्हे दोण्णि ठाएमो । आवां द्वौ तिष्ठावः । अमे मे GAL Pी छीओ.
अम्हो जेएमु । वयं जयामः । स ती छी. हं ठामि ।
अहं तिष्ठामि । भो २९ छु. अम्हे होएमो । वयं भवामः । अमे छी. अम्हे दुवे झामु। आवां द्वौ ध्यायावः । अमे में ध्यान छी. हं होमि । अहं भवामि ।
छु. हं पामि । अहं पिबामि। एं पान . अहं झाएमि । अहं ध्यायामि । ध्यान से छु. सो होइ ।
स भवति । ते थाय छे.
१३ संस्कृतमांगे पातुओने अन्ते इ, उ, ऋ १२ होय तो ते पातुन सन्त्य इ नो ए भने मई 200 अय् तथा उ नो अव् भने ऋ नो अर् थाय छे. (४/२३३, २३४, २३७) - इनो ए.
उ नो अव् ऋ नो अर् ने (नी)
ण्हव (नु) कर् (कृ) डे (डी) चव (च्यु)
धर् (घृ) जे (जि) रव (रु)
सर् (स)