________________
मो.
२५ આર્ષ પ્રાકૃતમાં સન્ ધાતુનાં રૂપો. એકવચન
બહુવચન ५.पु. मि, अंसि. जी.Y. सि. जी.Y. अत्थि.
संति. प्राकृतर्नु संस्कृत-गुती . अहं वन्देमि । अहं वन्दे । एं हन 30 छु. तुम्हे दोण्णि वट्टित्था । युवां द्वौ वर्तेथे । तमे में पता छो. ते कुप्पेन्ति । ते कुप्यन्ति । તેઓ કોપ કરે છે. सो पडए । स पतति । ते ५3 छ ते पिविरे ।
ते पिबन्ति । તેઓ પીવે છે. तुम्हे कहेइत्था । यूयं कथयथ । તમે કહો છો. ते नमिरे ।
ते नमन्ति । तेसो नमे छे. अम्हे वन्दिमो । वयं वन्दामहे । समे पाये छीओ. तुझे वन्देइत्था । __ यूयं वन्दध्वे । तमे पो छो. तं वंछसे ।
त्वं वाञ्छसि । तुंछे छे. सो इच्छइ । स इच्छति । त छछे छे.. अम्हे बीहेमु । वयं बिभीमः । અમે ભય પામીએ છીએ ते चरेन्ति । ते चरन्ति । तेसो ३२ छे. 'अम्हे अच्छामो । वयमास्महे । અમે બેસીએ છીએ. तुम्हे दु रुवेह । युवां द्वौ रुदिथः । तमे मे २37 छो. अम्हो फासामो। वयं स्पृशामः । अमे ही छीओ. तुझे चुक्केइत्था । यूयं भ्रश्यथ । तमे यूडओ छो. ते दो फासेइरे । तौ द्वौ स्पृशतः । तमो मे 4 छे. * ए भने ओ पछ 5 ॥ १२ ॥ तो संघि थती नथी.(१/७) आलिक्खमो एण्हिं, नहुल्लिहणे आबंधतीइ.