________________
३९६ इति श्रीशासनसम्राट्-तपोगच्छाधिपति-सूरिचक्रचक्रवर्ति-जगद्गुरु
कदम्बगिरिप्रमुखानेकतीर्थोद्वारक-भट्टारकाचार्य श्रीमद् विजयनेमिसूरीश्वर-पट्टालङकार-पूज्यपाद-भट्टारकाचार्यदेवश्रीमद्विजयविज्ञानसूरीशपट्टधर-विजयकस्तूरसूरिणा
विरचिता श्री प्राकृतविज्ञान-पाठमाला
परिपूर्णतामगात् ॥ अपि च- अष्टादशद्विसहस्रे, विक्रमवर्षे । कस्तूराचार्येण सुपाठमालायाः तृतीयसंस्करणं संरचितम् ॥५॥ इति श्रीशासनसम्राट् नेमि-विज्ञान-कस्तूरसूरि-- पट्टालङ्काराचार्यदेवश्रीविजयचन्द्रोदयसूरि
गुरुबंधुआचार्यश्रीविजयअशोकचन्द्रसूरि शिष्य पंन्याससोमचन्द्रविजयगणिसङ्कलिता श्रीप्राकृतविज्ञाानपाठमालामार्गदर्शिका
सम्पूर्णा ॥ वि.सं. २०४७ वर्षे बरवाला(घेलाशा) मध्ये श्रीपद्मप्रभस्वामिप्रसादात् श्रीबरवालाजैनसङ्घादेशानुसारं श्री पोपटलाल चत्रभूज बाबरीया
परिवारकारित पूज्यगुरुबंधुसूरियुगलचातुर्माससमये ।
श्रीरस्तु । शुभं भवतु । शिवमस्तु सर्वजगतः ॥ આ પ્રમાણે શાસનસમ્રાટું, તપાગચ્છાધિપતિ, સૂરિચકચક્રવર્તિ, જગદ્ગુરુ
કદંબગિરિપ્રમુખાનેક તીર્થોદ્ધારક ભટ્ટારકાચાર્ય શ્રીમદ્ વિજયનેમિસૂરીશ્વરજી મ.નાપટ્ટાલંકાર પૂજ્યપાદ્ ભટ્ટારક આચાર્યદેવ શ્રીમદ્ વિજ્યવિજ્ઞાનસૂરીશ્વરજી મ.ના પટ્ટધર વિકસ્તૂરસૂરિજી મહારાજે રચેલ પ્રાકૃતવિજ્ઞાન પાઠમાલા
પૂર્ણતાને પામી.