________________
ॐ ह्रीं अहँ नमः । अनन्तलब्धिनिधान श्रीगौतमस्वामिने नमः । परमोपास्य श्री नेमि-विज्ञान-कस्तूरसूरिभ्यो नमः । . शासनसम्राट् तपागच्छाधिपति आचार्यदेव श्रीमद् विजय
नेमिसूरीश्वरपट्टालङ्कार परमपूज्याचार्यदेव श्री विजयविज्ञानसूरीश्वरपट्टधराचार्य श्री __विजयकस्तूरसूरीश्वरप्रणीता श्री प्राकृतविज्ञान-पाठमाला
मार्गदर्शिका
"दिव्वपहावो 'दीसइ, 'कलियाले जस्स अमियझरणाओ । “सत्तफणंचिअसीसो, ‘स 'जयउ “सेरीसपासजिणो ॥ १ ॥ सान्वयछायाः- कलिकालेऽमृतक्षरणाद् यस्य दिव्यप्रभावो दृश्यते,
स सप्तफणाऽञ्चितशीर्षः सेरोसापार्श्वजिनो जयतु ॥ કલિકાળમાં પણ અમીઝરણા થવાથી જેમનો દેવી મહિમા દેખાય છે, તેવા સાતફણાથી શોભતાં મસ્તકવાળા-સફણ શ્રી સેરીસાપાર્શ્વનાથ ભગવાન જ્યવંતા पो. १
'पयडिअसमत्तभावं, भविअन्नाणंधयारपयरहरं । 'सूरव्व जस्स 'नाणं, स पहू "वीरो "कुणउ 'भदं ॥ २ ॥ सा.- प्रकटितसमस्तभावं, भविकाऽज्ञानाऽन्धकारप्रकरहरम्, ।
सूर्यवद् यस्य ज्ञानं, स वीरः प्रभुर्भद्रं करोतु ॥ જગતનાં સર્વ ભાવોને પ્રકટ કરનારું અને ભવ્ય જીવોના અજ્ઞાનરૂપી मा.१