________________
२७३ પ્રાકૃતવાક્યોનું સંસ્કૃત-ગુજરાતી जइ से पिया न पव्वइओ हुँतो तो लटुं हुंतं । यदि तस्य पिता न प्रव्रजितोऽभविष्यत् ततः सुन्दरमभविष्यत् । જો તેના પિતાએ દીક્ષા ન લીધી હોત, તો સારું થાત. तइयच्चिय पव्वज्जं गिण्हतो, ता इण्हि एरिसं पराभवं नेव पाविन्तो । तदैव प्रव्रज्यामग्रहीष्यत्, तत इदानीमीदृशं पराभवं नैव प्राप्स्यत् ।
તે વખતે જ જો તેણે દીક્ષા લીધી હોત, તો હમણાં આવા પ્રકારના પરાભવને ન પામત.
सव्वेसिं गुणाणं बम्हचेरं उत्तममत्थि । सर्वेषां गुणानां ब्रह्मचर्यमुत्तममस्ति । બધા ગુણોમાં બ્રહ્મચર્ય શ્રેષ્ઠ છે. गुरवो सया अम्ह रक्खन्तु । गुरवस्सदाऽस्मान् रक्षन्तु । ગુરુઓ હંમેશા અમારી રક્ષા કરો.
कण्हेण भयवं पच्छिओ, सामि ! कत्तो मे मरणं भविस्सइ ?, सामिणा कहियं, जो एस ते जेट्ठभाया वसुदेवपुत्तो जरादेवीए जाओ जराकुमारो नाम, इमाओ ते मच्चू, तओ जायवाण जराकुमारे सविसाया सोएण निवडिया दिट्ठी, चिंतिअं इमिणा 'अहो ! कळं, अहं वसुदेवपुत्तो होऊण सयलजणिटुं कणिठें भायरं विणासेहामि त्ति, तओ आपुच्छिऊण जादवजणं जणद्दणरक्खणत्थं गओ वणवासं जराकुमारो।
जेट्ठो य एसो भाया जेट्ठभाया । (कर्मधारयः) । वसुदेवस्स पुत्तो वसुदेवपुत्तो । (षष्ठीतत्पुरुषः) । विसायेणं सह सविसाया । (सहार्थे तत्पुरुषः) । सयला य एए जणा सयलजणा । सयलजणाणं इट्ठो सयलजणिट्ठो । तं । (कर्मधारय-षष्ठीतत्पुरुषौ) । जादवो य एसो जणो जादवजणो । तं । (कर्मधारयः) । जणद्दणस्स रक्खणं जणद्दणरक्खणं । जणद्दणरक्खणाायत्ति जणद्दणरक्खणत्थं । (षष्ठी-चतुर्थीतत्पुरुषौ) । वणे वासो वणवासो । तं । (सप्तमीतत्पुरुषः)।
कृष्णेन भगवान् पृष्टः, स्वामिन् ! कुतो मे मरणं भविष्यति ?, स्वामिना कथितम्-य एष ते ज्येष्ठभ्राता वसुदेवपुत्रो जरादेव्या जाते.
मा. १८