________________
२५०
પરાભવ પામેલા પ્રાણીઓ ભવિષ્યને ગણતા નથી, કાલોચિત જોતા નથી, ધર્મને સેવતા નથી, પરમાર્થને જોતા નથી, મોટા લોઢાનાં પીંજરામાં રહેલા સિંહની જેમ સમર્થ હોવા છતાં પણ ખેદ પામે છે.
उत्तमपुरिसा न सोवंति संझाए । उत्तिमा य एए पुरिसा उत्तिमपुरिसा । (कर्मधारयः) । उत्तमपुरुषा न स्वपन्ति सन्ध्यायाम् । ઉત્તમ પુરુષો સંધ્યા સમયે સુતા નથી. नेव वसणवसगऐण बुद्धिमया विसाओ कायव्वो
वसणस्स वसो वसणवसो । वसणवसं गओ वसणवसगओ । तेणं । (षष्ठी-द्वितीयातत्पुरुषौ)।
नैव व्यसनवशगतेन बुद्धिमता विषादः कर्तव्यः । સંકટ ને વશ પામેલા બુદ્ધિમાને ખેદ ન જ કરવો જોઈએ. अम्हे पच्चोणि गंतूण पिऊणं चरणेसुं पडिया । माया य पिया य पियरा । तेसिं । (एकशेषः)। वयं सन्मुखं गत्वा पित्रोः चरणयोः पतिताः ।
અમે સન્મુખ જઈને માતા-પિતાના ચરણોમાં પડયા. 'अह 'निण्णासिअतिमिरो, 'विओगविहुराण चक्कवायाण । 'संगमकरणेक्करसो, "वियंभिओ अरुणकिरणोहो ॥ ४७ ॥
निण्णासिओ तमिरो जेण सो निण्णासिअतिमिरो । (तृतीयार्थे बहुव्रीहिः) । विओगेण विहुरा विओगविहुरा । तेसिं । (तृतीयातत्पुरुषः) । चक्कवायी अ चक्कवाओ य चक्कवाया । तेसिं । (एकशेषः) । संगमस्स करणं संगमकरणं । संगमकरणे एक्को रसो जस्स सो संगमकरणैक्करसो । (षष्ठीतत्पुरुषः, षष्ठयर्थे त्रिपदबहुव्रीहिश्च) । अरुणस्स किरणा अरुणकिरणा । अरुणकिरणाणं ओहो अरुणकिरणोहो । (उभयत्र षष्ठीतत्पुरुषः) ।
अथ नि शितमिरो, वियोगविधुराणां चक्रवाकानाम् । संगमकरेणैकरसोऽरुणकिरणौधो विजृम्भितः ॥ ४७ ॥