________________
२०९ सत्थं पढिअवंता मुरुक्खा बहवो, किंतु जे आयारवंता संति ते च्चिय अहिण्णउ कहिज्जन्ति ॥ शास्त्रं पठितवन्तो मूर्खा बहवो भवन्ति, किं तु ये आचारवन्तः, ते एवाऽभिज्ञाः कथ्यन्ते ॥ બંધુએ રાજાને કહ્યું કે- તું રાજ્યનો ત્યાગ કર અને અહિં ઉભો ન રહે. बंधू रायं कहीअ, तुं रज्जं चयहि, इत्थ य मा चिट्ठसु । बन्धू राजानमकथयत्त्वं राज्यं त्यज, अत्र च मा तिष्ठ । સારી રીતે પાલન કરાતું રાજય રાજાને ઘણું ધન અને કીર્તિ આપે છે. सुट्ठ पालिज्जतं रज्जं रायाणस्स बहुं धणं जसं च अप्पेइ । सुष्ठु पाल्यमानं राज्यं राज्ञो बहु धनं यशश्चाऽर्पयति ॥ વૃદ્ધપણામાં શરીરની સુંદરતા નાશ પામે છે. वुड्ढत्तणे सरीरस्स सुंदरत्तणं नस्सइ । वृद्धत्वे शरीरस्य सुन्दरत्वं नश्यति ।। પારકાના દુ:ખ સાંભળીને મહાત્માઓનું મન દયાવાળું થાય છે. पारकेराई दुक्खाई सुणित्ता महप्पाणं चित्तं दयालु होइ । परकीयानि दुःखानि श्रुत्वा महात्मनां चित्तं दयालु भवति ॥
मा. १४