________________
१९९ विसमइओ, विसमओ (विषमयः) [१५ ३५.
नाणमइओ, नाणमओ (ज्ञानमयः) शान २१३५. १६ पु पो मर्थ मनापामा सनामोने रिस (दृश-दृश्) प्रत्यय लागे
છે. આ પ્રત્યય લગાડતાં પૂર્વના 5 નો માં થાય છે, તેમજ રૂમ નો |
मने क (किम्)नो के थाय छे. अम्हारिसा (अस्मादृशः) ममा नेपा। जारिसो (यादृशः) पो. एयारिसो (एतादृशः) माना पो तारिसो (तादृशः) तेना नेपो एरिसो (ईदृशः) मापो, माना पो. | केरिसो (कीदृशः) 3पो, ओना पो. तुम्हारिसो (युष्मादृशः) मा पो. अन्नारिसो (अन्यादृशः) alon orपो मार्षमा तालीसो, तालिसो (तादृशः). | एयालिसो, इयारिसो (एतादृशः)
केसो (कीदृशः) | इमेरिसो, एलिसो (ईदृशः) ૨૭ અનિયમિત ઉપયોગી તદ્ધિત શબ્દો. अम्हकेरो (अस्मदीयः) समारो. । तुम्हकेरो (युष्मदीयः) मारी. अम्हेच्चयं (अस्मदीयम्) मा. | तुम्हेच्चयं (यौष्माकम्) मा. पारके
रायकरं । (राजकीयम्) २०४ार्नु पारक्कं । (परकीयम्) पा२..
रायक्कं ।
सव्वंगिओ (सर्वाङ्गीणः) सांग व्या अप्पणयं (आत्मीय) पोतानु. । इतिअं, एत्तिअं, एत्तिलं, एद्दहं (एतावत्) मे. जित्तिअं, जेत्तिअं, जेत्तिलं, जेद्दहं. (यावत्) 2. तित्तिअं, तेत्तिअं तेत्तिलं, तेह्हं (तावत्) ते2(.
एत्तिअं, एत्तिलं, एद्दहं (इयत्) भेट. केतिअं, केत्तिलं, केहं (कियत्) 32.
कडुएल्लं, (कटुतैलम्) 5 नेत. नवल्लो, नवो (नवकः) नपो. एकल्लो, एगो, एक्को (एककः) में 5ो.
परक्कं ।