SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ १५५ यदि यूयं जिनेश्वरस्य चरित्राण्यश्रोष्यथ, तदा धर्म प्राप्स्यथ । અભિમન્યુ જીવ્યો હોત, તો કૌરવોની બધી સેનાને જીતી લેત. अहिमन्नू जीवंतो, तया कउरवाणं सव्वं सेणं जिणन्तो । ___ अभिमन्युरजीविष्यत्, तदा कौरवाणां सर्वां सेनामजेष्यत् । જો તેને તત્ત્વોનું જ્ઞાન હોત, તો તે ધર્મ પામત. जइ तस्स तत्ताणं नाणं हुंतं, तया सो धम्मं लहंतो । यदि तस्य तत्त्वानां ज्ञनमभविष्यत्, तदा स धर्ममलप्स्यत । જો તમે તે સમયે બંધનમાંથી છોડત, તો સત્ય કહેત. ___ जइ तुब्भे तंमि समयंमि बंधणत्तो मुंचंता, तया हं सच्चं कहेन्तो । यदि यूयं तस्मिन् समये बन्धनादमोक्ष्यत, तदाऽहं सत्यमकथयिष्यम् । રાવણે પરસ્ત્રીનો ત્યાગ કર્યો હોત, તો મૃત્યુ પામત નહી रावणो परनारिं चयंतो, तया सो मच्चुं न पावन्तो । रावणः परनारीमत्यक्ष्यत्, तदा स मृत्युं न प्राप्स्यत् । જાણનાર પાસેથી તેણે તત્ત્વોનું જ્ઞાન મેળવ્યું. णायारत्तो सो तत्ताणं नाणं लहीअ । ज्ञातुः स तत्त्वानां ज्ञानमलभत । હું તળાવમાંથી કમળો લઈશ અને માતા અને બેનને આપીશ हं कासारत्तो कमलाई गहिस्सामि, माआए ससाए य दाहिस्सं । ___ अहं कासारात् कमलानि ग्रहीष्यामि, मात्र स्वने च दास्यामि । માતા અને પિતાની સાથે જિનાલયમાં જઈશ અને ચૈત્યવંદન કરીશ. माअराए पिअरेण य सह जिणालए गच्छिस्सामि, चिइवंदणं च करिस्सामि । मात्रा पित्रा च सह जिनालये गमिष्यामि, चैत्यवन्दनं च करिष्यामि । લક્ષ્મણના ભાઈ રામે દીક્ષા લીધી અને મોક્ષ મેળવ્યો. लक्खणस्स भाऊ रामो पवज्जीअ, मोक्खं च लहीअ । ___ लक्ष्मणस्य भ्राता रामः प्राव्रजत्, मोक्षं चाऽलभत । १हुने ना 6५२ घणो स्ने छ. वहूए नणंदाए अईव णेहो अत्थि । वध्वा ननान्दर्यतीव स्नेहोऽस्ति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy