________________
१५०
स.
सं.
ससत्तो, ससाओ, ससाउ, ससाहिन्तो, ससासुन्तो. ससाहिन्तो. ससाअ, ससाइ, ससाए. ससासु-सुं. हे ससा.
ससाओ, ससाउ, ससा. પ્રાકૃતવાક્યોનું સંસ્કૃત-ગુજરાતી हं वच्छाणं पण्णाणि छेच्छं । अहं वृक्षाणां पर्णानि छेत्स्यामि ।
હું વૃક્ષોનાં પાંદડાં કાપીશ. अम्हे साहणो सगासे तत्ताई सोच्छिस्सामो ।
वयं साधोः सकाशे तत्त्वानि श्रोष्यामः ।
અમે સાધુની પાસે તત્ત્વો સાંભળશું. जइ माया जत्ताए गच्छिइ, तो वच्छो दुहिया य रोच्छिहिन्ति ।
यदि माता यात्रायै गमिष्यति, ततो वत्सो दुहिता च रोदिष्यतः । જો માતા યાત્રા માટે જશે, તો પુત્ર અને પુત્રી રડશે. अम्हे किर सच्चं वोच्छिस्सामो । वयं किल सत्यं वक्ष्यामः ।
समे ५२५२ सायुं मोरथु. सव्वण्णू झत्ति सिवं गच्छिहिरे । सर्वज्ञा झटिति शिवं गमिष्यन्ति ।
| સર્વજ્ઞો જલદી મોક્ષમાં જશે. हं सत्तुंजयं गच्छिस्सं, तहिं गिरिस्स सोहं दच्छं, तह सेत्तुंजीए नईए ण्हाहिस्सं, पच्छा य तित्थयराणं पडिमाओ चंदणेण पुप्फेहिं च अच्चिहिमि, गिरिणो य माहप्पं सौच्छिमि, पावाइं च कम्माई छेच्छिहिमि, जीविअं च सहलं करिस्सं । अहं शत्रुजयं गमिष्यामि, तत्र गिरेः शोभा द्रक्ष्यामि, तथा शत्रुजय्यां नद्यां स्नास्यामि, पश्चाच्च तीर्थकराणां प्रतिमाश्चन्दनेन पुष्पैश्चाऽर्चिष्यामि, गिरेश्च माहात्म्यं श्रोष्यामि, पापानि च कर्माणि छेत्स्यामि, जीवितं च सफलं करिष्यामि । હું શત્રુજ્ય જઈશ, ત્યાં પર્વતની શોભા જઈશ, શેત્રુંજી નદીમાં સ્નાન કરીશ, પછી તીર્થકરોની પ્રતિમાઓની ચંદન અને પુષ્પો વડે પૂજા કરીશ, ગિરિનું માહાત્મ સાંભળીશ, પાપકર્મોને છેદીશ અને જીવનને સફળ કરીશ.