________________
પ્રાકૃત વાક્યોનું સંસ્કૃત-ગુજરાતી जस्स “जओ आइच्चो उदेइ, सा तस्स होइ *पुव्वा दिसा, जत्तो य अस्थमेइ सा उ अवरादिसा नायव्वा, दाहिणपासम्मि य दाहिणा दिसा, उत्तरा उ वामेण । यस्य यत आदित्य उदेति, सा तस्य भवति पूर्वा दिग्, यतश्चाऽस्तमेति, सा त्वपरा दिग् ज्ञातव्या, दक्षिणपार्वे च दक्षिणा दिग, उत्तरा तु वामेन । જેને જે બાજુથી સૂર્ય ઊગે છે, તે તેની પૂર્વ દિશા થાય છે, જે તરફથી આથમે છે, તે પશ્ચિમ દિશા જાણવી, જમણે પડખે દક્ષિણ દિશા અને ડાબી બાજુએ ઉત્તર દિશા જાણવી. किवाए विणा को धम्मो ? । कृपया विना को धर्मः ? । દયા વિના કયો ધર્મ છે ? पंडवाणं सेणाइ दुज्जोहणस्स सेणाए सह जुझं होत्था, तम्मि जुद्धे पंडवाणं जयो आसि । पाण्डवानां सेनाया दुर्योधनस्य सेनया सह युद्धमभवत्, तस्मिन् युद्धे पाण्डवानां जय आसीत् ।
६८. संस्कृतमा तस्' प्रत्यय मापे छ, तेने स्थाने तो-दो वि मा छ, तो-दो - थाय त्यारे १२थी ५२ विसर्ग मापे तो विसर्गनी पूर्वनो १२ भने व्यंYन सहित ओं थाय छे. (१/२७, २/१६०, ३/३२) भोजत्तो, जदो, जओ. (यतः)
अन्नत्तो, अन्नदो, अन्नओ. (अन्यतः) कत्तो, कदो, कओ. (कुतः) तत्तो, तदो, तओ. (ततः)
पुरओ (पुरतः) सव्वओ, सव्वदो, सव्वओ. (सर्वतः) | मग्गओ (मार्गतः)
* विशेषतुं स्त्रीलिंग ने मंते आ ई Musalथी थाय छे. पक्ष रान्त विशेष नामोनु स्त्रीलिंग प्राय: आं पायी थाय छे. ओई स्थणे ई पास मागे छे. मो. पिय-पिया, पिआ.(प्रिया)
तारिस-तारिसा, तारिसी.(तादृशी) निच्च-निच्चा,(नित्या).
हसमाण-हसमाणा (हसमाना) वल्लह-वल्लहा (वल्लभा).
हसमाणी सरिस-सरिसा, सरिसी(सदृशी). | हसंत-हसंता, हसंती (हसन्ती).