________________
આ પાણીમાં ઘણા માછલાં છે. अस्मिन् वारिणि
હમણાં હું શત્રુઓની સાથે લડું છું.
इदानीमहं शत्रुभिस्सह युध्ये |
પ્રાણીઓને જીવાડનાર ધર્મ છે.
પર્વતોમાં મેરુ ઉત્તમ છે.
९३
इमम्मि वारिम्मि बहवो मच्छा संति । बहवो मत्स्याः सन्ति ।
इयाणि हं सत्तूहिं सह जुज्झामि ।
जंतूणं जीवाऊ धम्मो अस्थि ।
जन्तूनां जीवातुर्धर्मोऽस्ति ।
गिरीसुं मे उत्तमो अत्थि । गिरिषु मेरुरुत्तमोऽस्ति ।
पंडितो खज्ञानीखोनो विश्वास डरता नथी. अभिण्णओ अन्नाणी न वीससन्ति । अभिज्ञ अज्ञनिनो न विश्वसन्ति ।
માણસ તળાવમાં જળ ભરે છે.
जो तलायम्मि वारिं भरइ । जनस्तडागे वारि बिभर्ति ।
è quasì !, dù sui muil àì? è fog!, gout onfe have? | हे शिशवः !, यूयं कुत्र गच्छथ ? |
અમે સિદ્ધાચળ જઈએ છીએ.
अम्हे सिद्धगिरिं गच्छेमो । वयं सिद्धगिरिं गच्छामः । સરોવરના પાણીમાં કમળો છો. सरस्स वारिम्मि कमलाइँ सन्ति । सरसो वारिणि कमलानि सन्ति ।
સાધુઓ શત્રુથી ભય પામતા નથી.
साहवो सत्तत्तो न बीहेइरे । साधवः शत्रोर्न बिभ्यति ।
ભિક્ષુ કૃપણ પાસેથી દ્રવ્ય માગે છે. भिक्खू किवणं दव्वं जाएइ । भिक्षुः कृपणं द्रव्यं याचते ।
બાળક ચંદ્રનાં દર્શનથી નેત્રમાં સુખ મેળવે છે.
सिसू इंदुस्स दंसणेण नेत्तेसुं सुहं लहइ । शिशुरिन्दोर्दर्शनेन नेत्रयोः सुखं लभते ।