SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ આ પાણીમાં ઘણા માછલાં છે. अस्मिन् वारिणि હમણાં હું શત્રુઓની સાથે લડું છું. इदानीमहं शत्रुभिस्सह युध्ये | પ્રાણીઓને જીવાડનાર ધર્મ છે. પર્વતોમાં મેરુ ઉત્તમ છે. ९३ इमम्मि वारिम्मि बहवो मच्छा संति । बहवो मत्स्याः सन्ति । इयाणि हं सत्तूहिं सह जुज्झामि । जंतूणं जीवाऊ धम्मो अस्थि । जन्तूनां जीवातुर्धर्मोऽस्ति । गिरीसुं मे उत्तमो अत्थि । गिरिषु मेरुरुत्तमोऽस्ति । पंडितो खज्ञानीखोनो विश्वास डरता नथी. अभिण्णओ अन्नाणी न वीससन्ति । अभिज्ञ अज्ञनिनो न विश्वसन्ति । માણસ તળાવમાં જળ ભરે છે. जो तलायम्मि वारिं भरइ । जनस्तडागे वारि बिभर्ति । è quasì !, dù sui muil àì? è fog!, gout onfe have? | हे शिशवः !, यूयं कुत्र गच्छथ ? | અમે સિદ્ધાચળ જઈએ છીએ. अम्हे सिद्धगिरिं गच्छेमो । वयं सिद्धगिरिं गच्छामः । સરોવરના પાણીમાં કમળો છો. सरस्स वारिम्मि कमलाइँ सन्ति । सरसो वारिणि कमलानि सन्ति । સાધુઓ શત્રુથી ભય પામતા નથી. साहवो सत्तत्तो न बीहेइरे । साधवः शत्रोर्न बिभ्यति । ભિક્ષુ કૃપણ પાસેથી દ્રવ્ય માગે છે. भिक्खू किवणं दव्वं जाएइ । भिक्षुः कृपणं द्रव्यं याचते । બાળક ચંદ્રનાં દર્શનથી નેત્રમાં સુખ મેળવે છે. सिसू इंदुस्स दंसणेण नेत्तेसुं सुहं लहइ । शिशुरिन्दोर्दर्शनेन नेत्रयोः सुखं लभते ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy