________________
८५
नत्थि 'कामसमो वाही, 'नत्थि मोहसमो "रिऊ |
'नत्थि "कोवसमो 'वण्ही, "नत्थि "नाणा "परं "सुहं ॥ ८ ॥
कामसमो व्याधिर्नास्ति मोहसमो रिपुर्नास्ति ॥
कोपसमो वह्निर्नास्ति, ज्ञानात् परं सुखं नास्ति ॥ ८ ॥
કામ સમાન વ્યાધિ નથી, મોહ સમાન શત્રુ નથી, કોપ સમાન અગ્નિ નથી, જ્ઞાનથી શ્રેષ્ઠ સુખ નથી. ૮
ગુજરાતી વાક્યોનું પ્રાકૃત-સંસ્કૃત
શિષ્યો ગુરુને પ્રશ્નો પૂછે છે.
सीसा गुरुं पण्हाई पुच्छंति ।
शिष्या गुरून् प्रश्नानि पृच्छन्ति ।
અમે સર્વજ્ઞ ભગવાન પાસેથી ધર્મ સાંભળીએ છીએ.
अम्हे सव्वण्णुत्तो धम्मं सुणेमो । वयं सर्वज्ञाद् धर्मं शृण्मः । अज्ञानीखोथी पंडितो लय पामे छे. अन्नाणीसुंतो अभिण्णू बीहेन्ति । ।
अज्ञानिभ्योऽभिज्ञा बिभ्यति ।
डुं संमेशा पुष्पोथी शांति (जन) ने पूनुं छं.
हं सव्वया पुप्फेहिं संतिं अच्चामि । अहं सर्वदा पुष्पैः शान्तिमर्चयामि । सो तिक्खेण सत्थेण सत्तुं हणइ ।
તે તીક્ષ્ણ શસ્ત્ર વડે શત્રુને હણે છે.
स तीक्ष्णेन शस्त्रेण शत्रुं हन्ति ।
शान्तेर्ध्यानेन कल्याणं भवति ।
शान्ति (निनेश्वर ) ना ध्यानथी उत्याग थाय छे. संतिस्स झाणेण कल्लाणं होइ । પ્રમાદ પ્રાણીઓનો પરમ શત્રુ છે, પણ વીર પુરુષો તેને જીતે છે. पमाओ पाणीणं परमो सत्तू अत्थि, किंतु वीरा पुरिसा तं जिणन्ति । प्रमादः प्राणिनां परमः शत्रुरस्ति, किन्तु वीरास्तं जयन्ति ।
કેવલીનાં વચનો અન્યથા હોતા નથી.
केवलिणो वयणाई अन्नहा न हवन्ति । केवलिनो वचनान्यन्यथा न भवन्ति ।