SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ ८५ नत्थि 'कामसमो वाही, 'नत्थि मोहसमो "रिऊ | 'नत्थि "कोवसमो 'वण्ही, "नत्थि "नाणा "परं "सुहं ॥ ८ ॥ कामसमो व्याधिर्नास्ति मोहसमो रिपुर्नास्ति ॥ कोपसमो वह्निर्नास्ति, ज्ञानात् परं सुखं नास्ति ॥ ८ ॥ કામ સમાન વ્યાધિ નથી, મોહ સમાન શત્રુ નથી, કોપ સમાન અગ્નિ નથી, જ્ઞાનથી શ્રેષ્ઠ સુખ નથી. ૮ ગુજરાતી વાક્યોનું પ્રાકૃત-સંસ્કૃત શિષ્યો ગુરુને પ્રશ્નો પૂછે છે. सीसा गुरुं पण्हाई पुच्छंति । शिष्या गुरून् प्रश्नानि पृच्छन्ति । અમે સર્વજ્ઞ ભગવાન પાસેથી ધર્મ સાંભળીએ છીએ. अम्हे सव्वण्णुत्तो धम्मं सुणेमो । वयं सर्वज्ञाद् धर्मं शृण्मः । अज्ञानीखोथी पंडितो लय पामे छे. अन्नाणीसुंतो अभिण्णू बीहेन्ति । । अज्ञानिभ्योऽभिज्ञा बिभ्यति । डुं संमेशा पुष्पोथी शांति (जन) ने पूनुं छं. हं सव्वया पुप्फेहिं संतिं अच्चामि । अहं सर्वदा पुष्पैः शान्तिमर्चयामि । सो तिक्खेण सत्थेण सत्तुं हणइ । તે તીક્ષ્ણ શસ્ત્ર વડે શત્રુને હણે છે. स तीक्ष्णेन शस्त्रेण शत्रुं हन्ति । शान्तेर्ध्यानेन कल्याणं भवति । शान्ति (निनेश्वर ) ना ध्यानथी उत्याग थाय छे. संतिस्स झाणेण कल्लाणं होइ । પ્રમાદ પ્રાણીઓનો પરમ શત્રુ છે, પણ વીર પુરુષો તેને જીતે છે. पमाओ पाणीणं परमो सत्तू अत्थि, किंतु वीरा पुरिसा तं जिणन्ति । प्रमादः प्राणिनां परमः शत्रुरस्ति, किन्तु वीरास्तं जयन्ति । કેવલીનાં વચનો અન્યથા હોતા નથી. केवलिणो वयणाई अन्नहा न हवन्ति । केवलिनो वचनान्यन्यथा न भवन्ति ।
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy