SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ रण्णे "सिंघाणं "हत्थीणं च जुद्धं होइ। अरण्ये सिहानां हस्तिनां च युद्धं भवति । જંગલમાં સિંહોનું અને હાથીઓનું યુદ્ધ થાય છે. केवली महुरेण झुणिणा पाणीणं धम्ममुवएसइ । केवली मधुरेण ध्वनिना प्राणिभ्यो धर्ममुपदिशति । કેવળી મધુર વાણી વડે પ્રાણીઓને ધર્મ બતાવે છે. सूरिणो अवराहेण साहूणं कुज्जति । सूरयोऽपराधेन साधुभ्यः क्रुध्यन्ति । આચાર્યો અપરાધ વડે સાધુઓ ઉપર કોધ કરે છે. अन्नाणिणो केवलिणो वयणं अवमन्नंति । . अज्ञानिनः केवलिनो वचनमवमन्यन्ते ।। અજ્ઞાનીઓ કેવળીના વચનને અવગણે છે. निवईहिन्तो कवओ बहुं धणं लहेइरे । नृपतिभ्यः कवयो बहु धनं लभन्ते । કવિઓ રાજાઓ પાસેથી ઘણું ધન મેળવે છે. अम्हे पहुणो पसाएण जीवामो। वयं प्रभोः प्रसादेन जीवामः । અમે સ્વામીની મહેરબાનીથી જીવીએ છીએ. जइणो मणयं कासइ मन्नुं न कुणिज्जा । यतयो मनागपि कस्मैचिन्मन्युं न कुर्वन्ति । સાધુઓ કોઈ ઉપર જરાપણ કોધ કરતા નથી. ૫૯ અનુસ્વારની પછી આવે તો ટૂ નો 9 વિકલ્પ થાય છે. (૧/૬૪) सिंघो-सींहो (सिंहः), संघारो-संहारो (संहारः). 15 ॥ अनुस्वार न खोय तो पा ह नो घ थाय छे. दाघो (दाहः). __६० शनी मं२ स्त लोय तो त्थ थाय छ भने मां स्त खोय तो थ थाय छे.(२/४५) हत्थो (हस्तः) थोत्तं (स्तोत्रम्) नत्थि (नासिा) अ५१६-समस्त मने स्तम्। मां स्त नो त्थ । थ थतो नथ. समत्तो (समस्तः), तम्बो (स्तम्बः). थुई (स्तुतिः) . समत्तो
SR No.023394
Book TitlePrakrit Vigyan Pathmala Margdarshika
Original Sutra AuthorN/A
AuthorSomchandravijay Gani
PublisherSurendranagar Jain SMP Tapagachha Sangh
Publication Year1991
Total Pages496
LanguagePrakrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy