________________
६८
सव्वेसुं धम्मेसु जत्थ पाणाइवाओ न विज्जइ, सो धम्मो सोहणो होइ ।
सर्वेषु धर्मेषु यत्र प्राणातिपातो न विद्यते, स धर्मः शोभनो भवति ।
દરેક ધર્મોમાં જ્યાં જીવહિંસા નથી, તે ધર્મ સારો છે. जक्खो समणाणं “साहज्जं कुणेइ । यक्षः श्रमणानां साहाय्यं करोति ।
યલ સાધુઓને સહાય કરે છે. वुड्ढतणे वि मूढाणं नराणं विसया न उवसमन्ते ।
वृद्धत्वेऽपि मूढानां नराणां विषया नोपशाम्यन्ति । ઘડપણમાં પણ મૂર્ખ માણસોના વિષયો શાંત થતા નથી. पच्चूसे सो उज्जाणं जाइ, तत्थ थिआई पुफ्फाइं जिणिंदाणमच्चणाय घरं आणेइ । प्रत्यूषे स उद्यानं याति, तत्र स्थितानि पुष्पाणि जिनेन्द्राणामर्चनाय गृहमानयति । તે સવારે બગીચામાં જાય છે, ત્યાં રહેલા પુષ્પોને જિનેશ્વરોની પૂજા માટે ઘરે લાવે છે. समणा चेइएसु निच्चं वच्चिरे, देवे य वंदंति ।
श्रमणाश्चैत्येषु नित्यं व्रजन्ति, देवांश्च वन्दन्ते । જિનાલયોમાં મુનિઓ હંમેશાં જાય છે અને દેવોને વાંદે છે. खओ (क्षय) रिच्छो । (ऋक्षः) खीणं खोरं। (औरम्) रिक्खो।
छोणं (क्षीणम्) ली। सरिच्छो (सदृक्षः) झीणं,
वच्छो (वृक्षः) ४८ शनी २ द्य, य्य, ये खोय तो ज्ज थाय भने आमा खोय तो ज १५ छे. (४२४५, २/२४) द्य-म (मधम्) | 'य्य-सेज्जा (शय्या) | र्य-कज्जं (कार्यम्) "-केरनो (वधः) 'य-जोमए (द्योतते) य-भज्जा (भार्या) | र्य-पज्जाओ (पर्यायः)
-