SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिन । || १२० || न वृद्भ्य ४/४/५५ || वृतादिपञ्चकात् स्वाद्यशितोऽर्नात्मने इट् न स्यात् । वर्त्स्यति ९ । अवर्तिष्यत अवस्र्त्स्यत् १० । स्यन्दौं स्रवणे स्यन्दते । औदिवादिड्वा । अस्यन्दिष्ट अस्यन्त अस्यन्दिपाताम् - अस्यन्त्साताम् अस्यन्दिषत- अस्यन्त्सत ५ । बुद्धयोsद्यतन्यामिति परस्मैपदपक्षे अडि सति नो व्यञ्जनस्येति नलुकि । अस्यदत् अस्यदताम् अस्यदन् ५ । सस्यन्दे सस्यन्दिषे सस्यन्त्से ६ । स्यन्दिषीष्ट स्यन्त्सीष्ट ७ स्वन्दिता - स्यन्ता स्यन्दितासे - स्यन्तासे ८ । स्यन्दिष्यतेस्यन्त्स्यते स्यन्त्स्यति ९ । अस्यन्दिष्यत-अस्यन्त्स्यतअस्यन्त्स्यत् १० । ८१ આત્મનેપઢ સિવાયના વૃત્ વિગેરે પાંચ ધાતુથી પર સ કારાદિ અને ત્ કારાદિ અશિત પ્રત્યયની આદિમાં ફ્લૂ થતા नथी. वृत्+स्यति मा सूत्रथी इद न थये। ४-३-४थी गुषु वर्त्स्यति. डियातिपत्तिमां पशु तेन प्रमाणे आत्मनेपद्यभां अवर्तिव्यत परस्मैपद्दभां इ न थाय अवत्स्येंत । स्यन्द धातु ६
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy