SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ भ्वादयः आत्मनेपदिनः । ७९ अयोतिमाताम् अद्युतताम् अद्योतिषत-अद्युतन् । अद्योतिष्ठाः अधुतः अद्योतिषाथाम् अद्युततम् अद्योतिध्वम् अद्युनत । अद्योतिषि-अद्युतम् अद्योतिष्वहि अद्युताव अद्योतिष्महि अद्युताम ५। __ द्युत विगेरे धातुम अती विषयमा तामा मात्मनेअही विरपे थाय छे. ___ अ + द्योत् + इ + सिच् + त ४-३-४ थी गुण २-३-१५ षु ५२५४मा ३-४-६४ थी अडूसा अद्युतत् । ५२५४ અને આત્મને પદ વિકલ્પ થાય માટે બને રૂપે થયા છે. ॥११८॥ युतेरिः ४।१।४१ ।। द्युतेद्वित्वे पूर्वस्य उत इ: स्यात् । दिद्युते दिद्युताते दिधुतिरे दिद्युतिषे इत्यादि ६ । द्योतिषीष्ट ७ । धोतिता ८ । द्योतिष्यते ९ । अद्योतिष्यत १० । रुचि अभिप्रीत्यां च । रोचते इत्यादि । एवं धुतादयस्त्रयोविंशतिस्तत्र बृदादिपञ्चतो विशेषः । वृतू बर्तने । वर्तते ४ । अवतिष्ट अवृततू ५ । वकृते ६ । कतिषीष्ट ७ । वर्तिता ८ । द्युत् थातुथी द्वित्व थय। पछी ना उ । इ थाय छे. द्युत् + धुत + ए - ४-१-४४ थी दुद्युत् + ए ४-१-४१ थी दिधते - त्याहि परीक्षा.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy