________________
भ्वादयः आत्मनेपदिनः ।
७९
अयोतिमाताम् अद्युतताम् अद्योतिषत-अद्युतन् । अद्योतिष्ठाः अधुतः अद्योतिषाथाम् अद्युततम् अद्योतिध्वम् अद्युनत । अद्योतिषि-अद्युतम् अद्योतिष्वहि अद्युताव अद्योतिष्महि अद्युताम ५।
__ द्युत विगेरे धातुम अती विषयमा तामा मात्मनेअही विरपे थाय छे.
___ अ + द्योत् + इ + सिच् + त ४-३-४ थी गुण २-३-१५ षु ५२५४मा ३-४-६४ थी अडूसा अद्युतत् । ५२५४ અને આત્મને પદ વિકલ્પ થાય માટે બને રૂપે થયા છે.
॥११८॥ युतेरिः ४।१।४१ ।। द्युतेद्वित्वे पूर्वस्य उत इ: स्यात् । दिद्युते दिद्युताते दिधुतिरे दिद्युतिषे इत्यादि ६ । द्योतिषीष्ट ७ । धोतिता ८ । द्योतिष्यते ९ । अद्योतिष्यत १० । रुचि अभिप्रीत्यां च । रोचते इत्यादि । एवं धुतादयस्त्रयोविंशतिस्तत्र बृदादिपञ्चतो विशेषः । वृतू बर्तने । वर्तते ४ । अवतिष्ट अवृततू ५ । वकृते ६ । कतिषीष्ट ७ । वर्तिता ८ ।
द्युत् थातुथी द्वित्व थय। पछी ना उ । इ थाय छे.
द्युत् + धुत + ए - ४-१-४४ थी दुद्युत् + ए ४-१-४१ थी दिधते - त्याहि परीक्षा.