SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । ॥१०५॥ हशिटो नाम्युपान्त्याददृशोऽनिटः सक् ३।४५५॥ . हान्ताच्छिडन्ताच्च नाम्युपान्त्यादृश्व दनिदोऽद्यतन्यां सक् स्यात् । सिजपवादः । अकृक्षत् अकृक्षताम् अकृक्षन् ५ । चकर्म चक्षतुः ६। कृप्यात् ७ । क्रष्टा-कष्टी ८ । क्रक्ष्यति-कक्ष्यति ९ । अक्रक्ष्यत्-अकक्ष्यत् १० । हस हसने । हसति ४ । एदित्त्वाद् वृद्धयभावे । अहसीत् अहसिष्टाम् अहसिषुः । ४ जहास ६ । हस्यात् ७ । हसिता ८ । हसिप्यति ९ । अहसिष्यत् १० । दहं भस्मीकरणे । दहति ४ । 'भ्वादेर्दादेधः' इति हस्य घत्वे; 'गडदबादेः' इति दस्य धत्बे, 'अघोष प्रथमोऽशिटः' इति घस्य कत्वे, अधाक्षीत् । धुट् हूस्वादिति सिज्लुपि । ह मन्तवा शिद मन्तam तथा नाभि स्१२ पायવાળ દક્સ સિવાયના ગરિર ધાતુઓને અદ્યતનીમાં સ પ્રત્યય थाय छे. सिच न। अ५वा ४२तु सा सूत्र छे. ___ अ + कृष् + सक् + न षढोःकरिस भने २-३-१५ थी अकृक्षत्.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy