________________
भ्वादयः परस्मैपदिनः । ५७ ત વાળા ધાતુનાં સ્વરથી પર અન્ત = આગમ થાય છે
णिद् धातु ४-४-९९ थी न मागम णिन्द १-३-३९ थी निन्द यार मां स२५ छे.
सेद थातु छे ४-३-७१ ता अवतनीमा अनिन्दीत परीक्षामा निनिन्द, निन्द्यात, याय
स्तनी भविष्य-ती यातिपत्तिमा ४-४-३२ थी इद 0341, स२॥ छे. नन्द् धातुन ३॥ शेयमा निन्द् वा मनावा. नम् धातु या२ मा स२ छ नमति विगेरे
॥८॥ अदुरुपसर्गान्तरोणहिनुमीनाऽऽनेः
२।३ ७७ ॥
दुर्वपसर्गस्थादन्तःशब्दस्थाच्च रादेः परस्यैषां नो ण् स्यात् णेति णोपदेशा धातवः । प्रणमति । यमिरमीति सागमे। 'शिडहेऽनुस्वार । इत्यनुस्वारे। अनंसीत् अनंसिष्टाम् अनंसिपुः ५ । ननाम नेमतुः नेमुः । नेमिथ-ननन्थ ६ । नम्यात् । नन्ता ८ । नस्यति ९ । अनंस्यत १० । गम्टुं गतौ ।