SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ हैम लघुप्रक्रिया व्याकरणे वेश्वेर्वा ३|४|५३ ॥ ॥७५॥ आभ्यां कर्तर्यद्यतन्यां ङो वा स्यात । द्विर्धातुरिति द्विवे पूर्वस्वत्वे दत्वे च । अदधत् अदधताम् अदधन् । घ्राशाच्छासो वेति सज्लोपविकल्पे | अधात् अधाताम् अधुः । पक्षे अधासीत् अधासिष्टाम् अधासिषुः ५ । दधौ ६ । धेयात् ७ । धाता ८ | धास्यति ९ । अधास्यत १० । ध्यै चिन्तायाम् । ध्यायति ४ । अध्यासीत् ५ । दध्यौ दध्यतुः । दध्यिथ ६ | ध्येयात् - ध्यायात् ७ । अर्च पूजायाम् । अर्चति । ४८ ટધે અને ત્રિધાતુને કર્તામાં અદ્યતનીમાં ડ. પ્રત્યય વિષે થાય છે. अदधत् अद्यतनी अहीं धा धातु ४/१/१ थी था + धा + तू ध + धा + तू ४-१-३९ दु + धा + तू ४-१-४२ द + घ + तू ४-३-९४ अदधत् थयु. अदधत 3. साग्यो त्यारे मन्यु હવે સિન્દૂ લાંગે અને લેાપાય ત્યારે घे + द + ४-२-१ थी। + दि
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy