SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ भवादयः परस्मैपदिनः । ३३ सिच स-सा थातुथी तेम०४ अस धातुथी ५२ दि अने आसित् प्रत्ययनी माहिमा इत् माराम थाय छे. ॥५२॥ यमिरमिनम्यातः सोऽन्तश्च ४।४।८६॥ ___ यम्यादिभ्यस्त्रिभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यादेषां च स् अन्तः । यम्, रम् , नम्, थातु तथा आ सन्त घातुने ५२२भीપદમાં તિર ની આદિમાં રુ થાય છે. તથા અંતે ૨ થાય છે, अनसीत् . ॥५३॥ इट ईति ४३७१॥ . इटः परस्य सिच. ईति परे लुक् स्यात् । अघ्रासीत् अघ्रा ताम् अघ्रामिष्टाम् अघुः-अघ्रासिषुः । अघ्राः-अघ्रासीः अघ्रातम्-अघ्रासिष्टम् अघ्रातअघ्रासिष्ट। अघ्राम्-अघ्रासिषम् अनावअघासिष्व अघ्राम-अघ्रासिष्म ५ । परोक्षायां घ्रा घ्रा इति । इद थी ५२मा २७। मेवा सिच् न। ईत् ५२मा खेता थाय छे. अघ्रासीत् अघ्रा + सू + त् ४-३-६५ थी अ + घ्रा + सिचू + इत् + तू ४-४-८६ थी अ+ घ्रा + स + इद + सिचू ईत् + त्
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy