________________
भवादयः परस्मैपदिनः ।
३३
सिच स-सा थातुथी तेम०४ अस धातुथी ५२ दि अने आसित् प्रत्ययनी माहिमा इत् माराम थाय छे.
॥५२॥ यमिरमिनम्यातः सोऽन्तश्च ४।४।८६॥ ___ यम्यादिभ्यस्त्रिभ्य आदन्तेभ्यश्च परस्मैपदे सिच आदिरिट् स्यादेषां च स् अन्तः ।
यम्, रम् , नम्, थातु तथा आ सन्त घातुने ५२२भीપદમાં તિર ની આદિમાં રુ થાય છે. તથા અંતે ૨ થાય છે,
अनसीत्
. ॥५३॥ इट ईति ४३७१॥ . इटः परस्य सिच. ईति परे लुक् स्यात् । अघ्रासीत् अघ्रा ताम् अघ्रामिष्टाम् अघुः-अघ्रासिषुः । अघ्राः-अघ्रासीः अघ्रातम्-अघ्रासिष्टम् अघ्रातअघ्रासिष्ट। अघ्राम्-अघ्रासिषम् अनावअघासिष्व अघ्राम-अघ्रासिष्म ५ । परोक्षायां घ्रा घ्रा इति ।
इद थी ५२मा २७। मेवा सिच् न। ईत् ५२मा खेता थाय छे. अघ्रासीत्
अघ्रा + सू + त् ४-३-६५ थी अ + घ्रा + सिचू + इत् + तू ४-४-८६ थी अ+ घ्रा + स + इद + सिचू ईत् + त्