SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ भ्वादयः परस्मैपदिनः । વિગુણપણાથી વરસાદ નથી થયે માટે સુકાળ પણ નથી થયો. __ भू + स्यत् ४-४-३२ थी भ + इ स्यत् ४-३-९ थी भो + इ स्यत् ओदौतोऽवाव थी भव + इ + स्यत् ४-४-२९ थी अभव+इ+स्यत २-३-९५ थी अभविष्यत अभविष्यताम विगैरे माडीन ३० मे प्रमाणे સાધી લેવા ॥४१॥ श्रौतिकवुधिवुपानाध्मास्थाम्नादाम्दृश्यतिशदसदः कृधिपिबजिध्रधमतिष्ठमनयच्छ पश्यछंशीयसीदम् ४।२।१०८।। श्रौत्यादीनां त्रयोदशानां शिति श्रप्रभृतयस्रयोदशादेशाः स्युः । पिबति पिवतः पिबन्ति १ । पिबेत पिबेताम् पिवेयुः । पिबेः पिबेतम् पिबेत । पिबेयम् पिबेव पिबेम २ । पिबतु पिबतात् पिबताम् पिबन्तु । पिब पिवतात् पिबतम् पिबन ३ । अपिबत् अपिबताम् अपिबन् ४ । पिवैतिदेति सिज्लोपे अपात् २ अपाताम् __ शित् प्रत्ययो anता श्र, कृव, धिव, पा. ध्रा ध्मा, स्था म्नाः द्रा, दज, ऋ, शट्, भने सद धातुने। मनु मे शू, कृ, धि
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy