SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ उपन्यासि । ॥१४८॥ सातिहेक्मिनितिझप्तिकीतिः ५।३।९५७ पने भाषाकों: स्त्रियां निपात्याः । (गापाचात्योरीत्वं भावे) । गीतिः पीतिः । (स्थो वा) । स्थितिः आस्था । ___ साति हेति विगैरे शाही था मामin sal lawal કારકમાં પિત્ત પ્રત્યાત નિપાદન કરાય છે. શબ્દ સૂત્રમાં આપેલા છે તે બધા નિપાતન બનાવવાનાં છે. ५-३-९५ थी गीतिः, पीतिः त्या अने. ५-३-९६ थी स्थिति आस्था भने ॥१४९॥ आस्यटिवज्यजः कयपू ५।३।९५॥ एभ्यो भाचे स्त्रियां क्यपू स्यात् । आस्या । अटया । व्रज्या । इज्या । आस, अद, ब्रज भने यज थातुमाने स्त्रीला मा क्यम् પ્રત્યય થાય છે. आस्या, अदया, व्रज्या. इज्या इत्याहि. ॥१५०॥ कृगः श च वा ५।३।१००। कृगो भावाकोः शः क्व च वा स्याताम् । क्रिया कृत्या कृतिः । कृ धातुथी मामा भने ४ा सिवायनां ११४मा श અને વન્ પ્રત્યય વિકપે થાય છે. ४-३-५१० थी ऋ । रि सयोगात् थी इय
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy