SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ कृदन्तप्रक्रिया । ३३५ ટી, ૫ અને છે ઈતવાળા ધાતુને લાગેલ ર અને तक्तु प्रत्ययनी मामा इद थती नथी. डीनः ४-२-७० थी त ना न, श्वितः श्वि धातुनु, लस्ज नुलग्नः ॥२॥ वेटोऽपतः ४।४।६२।। पतिवर्जनाद् क्वचिद्विकल्पेटो धातोरेकस्वरात् परयोः क्तयोरिट् न स्यात् । नशौच नाशे नष्टः २ । अपत इति किम् । पतितः । पत् सिवायन २ यातुन विधे ईद मेराता डेय તેવા એકસ્વરી ધાતુને લાગેલ જીત્ત અને વાવતુ પ્રત્યયની આદિમાં ईद यती नथी. नष्टः, पत् सिवायने नमे १ पतित: ईद साये। पत् नु न तु माटे. ॥३॥ न डीशीङ्पूर्धषिक्षिदिस्विदिमिदः ४॥३॥२७॥ एम्य सप्तभ्यः परौ सेटौ क्तौ किद्वन्न स्याताम् । डयितः २ । शयितः २ । पवितः २ । डीङ् भूवादिकः । डी, शी, प, धृष् , विद्, स्विदू मने भिद् मे सात ધાતુઓને લાગેલ વર અને કાવતુ પ્રત્યય તિવત્ થતા નથી, डयितः, पवितः, 1 पातु wait गाने। समावा.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy