________________
कृदन्तप्रक्रिया ।
३३५ ટી, ૫ અને છે ઈતવાળા ધાતુને લાગેલ ર અને तक्तु प्रत्ययनी मामा इद थती नथी. डीनः ४-२-७० थी त ना न, श्वितः श्वि धातुनु, लस्ज नुलग्नः
॥२॥ वेटोऽपतः ४।४।६२।। पतिवर्जनाद् क्वचिद्विकल्पेटो धातोरेकस्वरात् परयोः क्तयोरिट् न स्यात् । नशौच नाशे नष्टः २ । अपत इति किम् । पतितः ।
पत् सिवायन २ यातुन विधे ईद मेराता डेय તેવા એકસ્વરી ધાતુને લાગેલ જીત્ત અને વાવતુ પ્રત્યયની આદિમાં ईद यती नथी. नष्टः, पत् सिवायने नमे १ पतित: ईद साये। पत् नु न तु माटे.
॥३॥ न डीशीङ्पूर्धषिक्षिदिस्विदिमिदः
४॥३॥२७॥ एम्य सप्तभ्यः परौ सेटौ क्तौ किद्वन्न स्याताम् । डयितः २ । शयितः २ । पवितः २ । डीङ् भूवादिकः ।
डी, शी, प, धृष् , विद्, स्विदू मने भिद् मे सात ધાતુઓને લાગેલ વર અને કાવતુ પ્રત્યય તિવત્ થતા નથી, डयितः, पवितः, 1 पातु wait गाने। समावा.