________________
हैमलघुप्रक्रियाव्याकरणे
||२७|| नामिनोऽकलिहलेः ४ ३५१ ।।
नाम्यन्तस्य धातोर्नाम्नो वा कलि-हलिवर्जस्य णिति वृद्धिः स्यात् । तत आवादेशे भुवो व इत्युत्वे च बभूव श्रीवीरः । बभूवतुः बभूवुः ।
१८
कलि मने हलि सिवायनां नाभि भन्तवाणा धातुनी है નામનો ત્િ કે નિત પ્રત્યય પરમાં રહેતા વૃદ્ધિ થાય છે. ઋહિ અને હૃત્તિ નું વર્જન કરવાથી શબ્દમાં પણ વૃદ્ધિ થઈ શકે એવું જણાવાયું.
ब + अ + णव छे उपर सिद्ध ४रेस छे. ४ । ३ । ५१ थी ब + भौ + णत्र औदौताऽत्राव थी बभाव ५/२/४३ बभुब मेम प्रभाले बमुवतुः मने बभुवुः २११५० भु सगाबवु
॥२८॥ स्त्रसृवृभस्तु द्रुभृश्रुस्रोर्व्यञ्जनादेः परोक्षायाः ४|४|८१ ॥
स्कूग स्त्रादिवर्जेभ्यश्चः सर्वधातुभ्यः परस्या व्यञ्जनादेः परोक्षाया आदिरिट् स्यात् । बभूविथ बभ्रुवथुः वभूव । बभूव भुवि बभूविम !
स, भृ, घृ, स्तु, द्रु, श्र, सु धातु सिवायनां धातुथी तेभन स्कृ ધાતુથી પરાક્ષાનાં વ્યંજનાદિ પ્રત્યયાની આદિમાં ફ્રૂટ થાય છે.