SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे ॥२७॥ हूगोवयोऽनुद्यमे ५।१९५।।, .. कर्मणः पराद्धगो वयस्यनुद्यमे गम्येऽचू स्यात् । अस्थिहरः श्वा । उद्यम उत्क्षेपणमाकाशस्थस्य वा धारणं तदभावे-मनोहरा घकू । उद्यमे तु भारहारः (आडः शीले) पुष्पाहरः (तिनाथात्पशाविः) दृतिहरिः श्वा । नाथहरिः सिंहः । . કમથી પરમાં રહેલા છૂ ધાતુથી વયસ અને અનુઘમ. ગમ્યમાન હેતે છતે જ પ્રત્યય થાય છે. ધન એટલે આકાશમાં ફેંકેલા પઢાર્થન ધારી રાખો. તેને मला ते अनुद्यम, मनः हरति इति मनोहरा माला, मम मा य तो भारहारः, ५-१-९६ थी पूष्पाहरः, ५-१-९७ वी इति हरिः श्वा, नाथहरिः सिंहः. ॥२८॥ रजःफलेमलादु ग्रहः ५:१९८॥ एभ्यः कर्मभ्यः पराद् ग्रहेरिः स्यात् । रजोग्रहिः, फलेग्रहिः, मलग्रहिः । रजम् . फले भने मल म थी ५२मा २७सा ग्रह् धातुथी इ प्रत्यय याय छे रजः गृहणाति, कले गृहणाति, मल गृहणाति फले सूत्रमा ४ વિભક્તિ સહિત લખેલે હેવાથી લેપ કર્યો નથી. ॥२९॥ देववातादापः ५।१।९९॥ आभ्यामाप इ: स्यात् । देवापिः वातापिः । ...
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy