________________
हैमलघुप्रक्रियाव्याकरणे ॥२७॥ हूगोवयोऽनुद्यमे ५।१९५।।, .. कर्मणः पराद्धगो वयस्यनुद्यमे गम्येऽचू स्यात् । अस्थिहरः श्वा । उद्यम उत्क्षेपणमाकाशस्थस्य वा धारणं तदभावे-मनोहरा घकू । उद्यमे तु भारहारः (आडः शीले) पुष्पाहरः (तिनाथात्पशाविः) दृतिहरिः श्वा । नाथहरिः सिंहः । .
કમથી પરમાં રહેલા છૂ ધાતુથી વયસ અને અનુઘમ. ગમ્યમાન હેતે છતે જ પ્રત્યય થાય છે. ધન એટલે આકાશમાં ફેંકેલા પઢાર્થન ધારી રાખો. તેને मला ते अनुद्यम, मनः हरति इति मनोहरा माला,
मम मा य तो भारहारः, ५-१-९६ थी पूष्पाहरः, ५-१-९७ वी इति हरिः श्वा, नाथहरिः सिंहः.
॥२८॥ रजःफलेमलादु ग्रहः ५:१९८॥ एभ्यः कर्मभ्यः पराद् ग्रहेरिः स्यात् । रजोग्रहिः, फलेग्रहिः, मलग्रहिः ।
रजम् . फले भने मल म थी ५२मा २७सा ग्रह् धातुथी इ प्रत्यय याय छे रजः गृहणाति, कले गृहणाति, मल गृहणाति फले सूत्रमा ४ વિભક્તિ સહિત લખેલે હેવાથી લેપ કર્યો નથી.
॥२९॥ देववातादापः ५।१।९९॥ आभ्यामाप इ: स्यात् । देवापिः वातापिः । ...