________________
३१२
हैमलघुप्रक्रियाव्याकरणे ॥२१॥ ब्रह्मादिभ्यः ५.१८५॥ . एभ्यः कर्मभ्यः पराद्धन्तेष्टकू स्यात् । ब्रह्मनः गोधः पापी । राजधः निपातोऽयम् ।
ब्रम विगेरे भथी ५२मा २डेल न् पातुथी टक् પ્રત્યય થાય છે. ब्रहमं हन्ति इति ब्रहमध्न, गाम हन्ति इति गोधनः, मेवो पापी व्यात, ५-१-८८ मां सूत्रयी राजधः श६ निपातन ४रेखे.
॥२२॥ कुक्ष्यात्मोदराद् भृगः खिः ५१९०॥ एम्यः कर्मम्यः पराद्ः भृगः खिः स्यात् । ख इत् ।
कुक्षि, आत्मेन् भने उदर मथी ५२मा २सा भृ धातुथी खि प्रत्यय थाय छे. ख् इत छ तेनु ३० नीयता सूत्रमा मतावा ॥२३।। खित्यनव्यारुऽषोर्मोऽन्तो इस्वश्च ३।२।१११॥
स्वरान्तस्यानव्ययस्यारुषश्च खित्प्रत्ययान्ते उत्तरपदे मोऽन्तो यथासंभवं ह्रस्वश्च स्यात् । कुक्षिम्भरिः. आत्मम्भरिः, उदम्भारिः।
અવ્યય સિવાયના સ્વરા નામ પછી તેમજ રાષ્ટ્ર શદની પછી ટૂ ફતવાળે પ્રત્યય ઉત્તરપદમાં રહેતા | આગમ याय छे. कुक्षिम् एव विमति इति कुक्षिम्भरिः, " .. ..