________________
२९६
हैमलघुप्रक्रियाव्याकरणे
मुण्डं करोति इति मुण्डयति छात्रम् विद्याथीनु मन ४२ . पटु आचष्टे इति णिचू-पुटु + णिच् + शवू + तिव् ७-४-७३ थी णि ना सो५ पटयति, मे रीते वृक्षयति, कृतयति
॥१६॥ सत्यार्थवेदस्याः ३।४।४४। एषां णिचूसंनियोगे आः स्यात् । सत्यापयति अर्थापयति । वेदापयति । प्रियस्थिरेत्यादिना प्राधादेशे. प्रियमाचष्टे प्राययति इत्यादि । स्थूलदूरेत्यादिना, स्थूलमाचप्टे स्थरयति ।
इति नामधातुप्रक्रिया। सत्य अर्थ मने वेद Awari योगमा मयस्वरने आ याय छे. सत्य + णिच् + अ + ति सत्यन। आ अतिरीहवली थी प् मागम सत्यापयति, ७-४-७२ थी प्राययति, सावयति त्यादि એ પ્રમાણે નામધાતુ પ્રક્રિયા સમાપ્ત.
__ अथ भावकर्मणो प्रकिया । ॥१॥ तत्साप्यानाप्यात् कर्मभावे कृत्यक्तखलाश्च
३।३।२१ । तदात्मनेपदं कृत्यक्तखलाश्च प्रत्ययाः सकर्मकाद्धातोः कर्मणि अकर्मकादविवक्षितकर्मकाच्च भावे स्युः ।