SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २८४ हैमल प्रक्रिया व्याकरणे भू धातु भूभ + यड' बूभू + यड् बुभू + यड' बोभू + यह ' बांभूयते अद्यतनी - अबोभूयिष्ट परीक्षा - बोभूयाञ्जके એ પ્રમાણે યડૂન્ત પ્રક્રિયા સમાપ્ત થઈ. अथ यङलुबन्तप्रक्रिया | ॥ १ ॥ बहुलं लुप् ३(४१४ ॥ यो लुप् बहुलं स्यात् । कचित्प्रवृतिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव | विविधानं बहुधा समीक्ष्य, चतुविध बाहुलकं वदन्ति ॥ १ ॥ यङ लुबन्तं परस्मैपदेऽदादिवद्बोध्यम् । यतुरुस्तोरिति वा ईदागमे बेाभवेति-वोभोति बोभूतः बभ्रुवति बोभोषि इत्यादि १ । बोभूयात् २ बोभवीतु - बोभेोतु बोभूतात् । डिवेन विचस्य बाधनान्न गुणः, बाभूहि ३ बोभूतात् ३ । अभवत् - अाभात् अभूताम् | अबोभवुः ४ । पिवैतिदेति सिलुपि "तिवा शवानुबन्धेन, निर्दिष्ट यन्दणेन च । एकस्वरनिमित्तं च पश्चैतानि न यङ्लुपि" इति । भवतेः सिजलुपीति गुणनिषेधाभावे अाभात् अब माताम् अभूवन् ५ । बोभवाञ्चकार ६ । बोभूयात् बोभूयास्ताम् ७ ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy