________________
२८४
हैमल प्रक्रिया व्याकरणे
भू धातु भूभ + यड' बूभू + यड् बुभू + यड' बोभू + यह ' बांभूयते अद्यतनी - अबोभूयिष्ट परीक्षा - बोभूयाञ्जके
એ પ્રમાણે યડૂન્ત પ્રક્રિયા સમાપ્ત થઈ.
अथ यङलुबन्तप्रक्रिया | ॥ १ ॥ बहुलं लुप् ३(४१४ ॥ यो लुप् बहुलं स्यात् ।
कचित्प्रवृतिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव | विविधानं बहुधा समीक्ष्य, चतुविध बाहुलकं वदन्ति ॥ १ ॥
यङ लुबन्तं परस्मैपदेऽदादिवद्बोध्यम् । यतुरुस्तोरिति वा ईदागमे बेाभवेति-वोभोति बोभूतः बभ्रुवति बोभोषि इत्यादि १ । बोभूयात् २ बोभवीतु - बोभेोतु बोभूतात् । डिवेन विचस्य बाधनान्न गुणः, बाभूहि ३ बोभूतात् ३ । अभवत् - अाभात् अभूताम् | अबोभवुः ४ । पिवैतिदेति सिलुपि
"तिवा शवानुबन्धेन, निर्दिष्ट यन्दणेन च । एकस्वरनिमित्तं च पश्चैतानि न यङ्लुपि" इति ।
भवतेः सिजलुपीति गुणनिषेधाभावे अाभात् अब माताम् अभूवन् ५ । बोभवाञ्चकार ६ । बोभूयात् बोभूयास्ताम् ७ ।