SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८२ हैमलघुप्रक्रियाव्याकरणे जेगीयते ४।२।९४ थी इ जेध्रीयते जेनीयते जड धन्यते त्यालि. ॥१४॥ किति यि शयू ४।३।१०५ ।। १ शय् स्यात् । शाशयारे शो शीड़ः क्ङिति यादौ शय् स्यात् । शाशय्यते । य ४२६ मे हित 8. प्रत्यय साणे त्यारे शोङ ને શા આદેશ થાય છે. शाशय्यते ॥१५॥ ऋतो गैः ४।३.१०९ ॥ च्चियड्यक्येषु परेषु ऋदन्तस्य ऋतो रीः स्यात् । चेक्रीयते । चि, यङ. यक् है क्य प्रत्यय लागे त्यारे हस्व *सत ધાતુનાં 8 ને રી થાય છે. + यड ४।१।३ थी द्विव क्रीक्रीय ४।१।४४ थी कोक्रीय हवः सूत्रथी २१ कडवा शुरु चेक्रीगते. ॥१६॥ ऋमनां गैः ४।१।५५ ॥ ऋमतां यङन्तानां द्वित्वे पूर्वस्य गैग्न्तः स्यात् । (नृतेयडिनो ण् न स्यात् ) नरीनृत्यते परीपृच्छयते । क्ययडा. शीये इति गुणे ततो द्वित्वे सास्मयते। वा परोक्षायडीति वृद्विकल्पे शोशूयते शेश्वीयते ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy