SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ हैमलघुप्रक्रियाव्याकरणे प्रेष - ति२२४॥२ vी प्रेर। अनुज्ञा - २छ। पूर्वी समति अवसर - योग्य समय आय ४२वाना. ॥१२॥ अतः प्रत्ययालुकू ४।२।८५।। धातोः परो योऽदन्तः प्रत्ययस्ततः परस्य हेढुंकू स्यात । भव भवतात् भवतम् भवत। आशिषि-श्रेयस्वी भवतात् सौम्य !। भवानि भवाव भवाम । ધાતુથી પમાં રહેલા ૩ થી ૫રમાં રહેલા દિ પ્રત્યયને લેપ થાય છે. भव + अ + हि ४।२।८५ थी हि नो यो५ भव माशिष २मर्थमा भू + तातड ४।।११९ थी गुण विगेरे यता भवतात् प्रभारी भवतम् , भवत, भवानि, भवाव, भवाम विगेरे व इत છે માટે તેને પ્રવેગ કરાતે નથી ॥१३॥ अनद्यतने ह्यस्तनी ५।२।७।। आन्याय्यादुत्थानादान्याय्याच्च संवेशनादहरुभयतः सार्धरात्र वाद्यतनः कालस्ततोऽन्योऽनद्यतनस्तस्मिन् भूतार्थाद् धातोबस्तनी स्यात् । ख्याते द्रश्ये लोकविज्ञाते प्रयोक्तुः शक्यदर्शने परोक्षेऽपि भूतानद्यतने ह्यस्तनी स्यात् ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy