________________
हैमलघुप्रक्रियाव्याकरणे प्रेष - ति२२४॥२ vी प्रेर। अनुज्ञा - २छ। पूर्वी समति अवसर - योग्य समय आय ४२वाना.
॥१२॥ अतः प्रत्ययालुकू ४।२।८५।। धातोः परो योऽदन्तः प्रत्ययस्ततः परस्य हेढुंकू स्यात । भव भवतात् भवतम् भवत। आशिषि-श्रेयस्वी भवतात् सौम्य !। भवानि भवाव भवाम ।
ધાતુથી પમાં રહેલા ૩ થી ૫રમાં રહેલા દિ પ્રત્યયને લેપ થાય છે. भव + अ + हि ४।२।८५ थी हि नो यो५ भव माशिष २मर्थमा भू + तातड ४।।११९ थी गुण विगेरे यता भवतात् प्रभारी भवतम् , भवत, भवानि, भवाव, भवाम विगेरे व इत છે માટે તેને પ્રવેગ કરાતે નથી
॥१३॥ अनद्यतने ह्यस्तनी ५।२।७।। आन्याय्यादुत्थानादान्याय्याच्च संवेशनादहरुभयतः सार्धरात्र वाद्यतनः कालस्ततोऽन्योऽनद्यतनस्तस्मिन् भूतार्थाद् धातोबस्तनी स्यात् । ख्याते द्रश्ये लोकविज्ञाते प्रयोक्तुः शक्यदर्शने परोक्षेऽपि भूतानद्यतने ह्यस्तनी स्यात् ।