________________
चुरादयः ।
परेक्षा- गोपयामास, जुगोप माशी:- गोप्याय्यात, गुण्यात्,
व - गोपायित, गोपिता, गोप्ता,
ऋत्, आर्त्तीयोष्ट, डीय ऋतेडीय थी न थाय त्यारे आर्तीत, परीक्षा-ऋवीयाश्चक्रे, आनर्त બાકીનાં રૂપે) ટીકામાં આપ્યા મુજબ. રૂા૪૮ થી પિત્ત એ પ્રમાણે બાકીનાં રૂપે ટીકા મુજબ જાણવા.
એ પ્રમાણે સ્વાથીક પ્રત્યાન્ત સમાપ્ત
अथ चुरादयः ।
चुरणू स्तेये चुरू -थोरी ४२वी.
२४१
॥ १ ॥ चुरादिभ्यो णिच् ३।४।१७ ॥
एभ्यः स्वार्थे णिच् स्यात् । वर्तमाना ति । कर्तर्य - नद्द्भ्यः शव गुणेऽयादेशे, लघोरुपान्त्यस्येति पूर्वस्य गुणे, चोरयति १ । चोरयेत् २ | चोरयतु- चोरयतात् ३ । अचोरयत् ४ । णिश्रीत्यादिना ङे ।
ઘુ વિગેરે ધાતુઓથી સ્વાર્થ'માં નિપૂ પ્રત્યય થાય છે. चुर + णिचू ३/४ ७१ थी शव्
चुर् + शब् + णिचू, ४ | ३ | ४ थी चोर् + अ + णिचू
१६