SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ तुदादयः । २१९. बझज्जतुः । संयोगाद् वित्परोक्षायाः कित्त्वाभावः । वजिथ बभळ-वभ्रज्जिथ-वभ्रष्ठ ६ । भृज्ज्योत् ७ । भष्र्टा भ्रष्टा ८ । भमंति-भ्रष्यति ९ । भृज्जते ४ । अभट-अभ्रष्ट ५ वभनें-वभ्रज्जे ६। भीष्ट भ्रक्षीष्ट ७। क्षिपीत प्रेरणे। क्षिपति ४ । अझैप्सीत् ५। क्षेप्ता ८ । क्षेप्स्यति ९। क्षिपते ४ । अक्षिप्त ५ । प्रत्यभ्यतेः "क्षिप" (३.३.१०२) परस्मैपदमेव । दिर्शीतू अतिसर्जने दाने इत्यर्थः । दिशति ४ । अदिक्षत् ५ । देष्टा ८। दिशते ४ । अदिक्षत ५ । दिक्षीष्ट ७ । कृषर्षांत विलेखने । कृषति कृपते ४ । स्पृशमशेति वा सिजि, स्पृशादि सृपो वेत्यादागमे, अक्राक्षीत्-अकाक्षीत्-अकृक्षत् ५। क्रष्टा कष्ट ८ । अकृष्ट ५। कक्षीष्ट ७ । कक्ष्यते-कर्यते ९ । मुच्लंती मोक्षणे १ । विचीत् क्षरणे २ । विद्लंती लाभे ३। लुप्लंती छेदने ४ । लिपीत उपदेहे ५। कृतत् छेदने ६ । खिदंत् परिघाते. ७ । पिशत् अवयवे ८। इत्यष्टौ मुचादयो सेयाः । भृज थातुन शितप्रत्ययन विषयमा भज माहे. વિકલ્પ થાય છે. भर्ज पन्या ५छी मयतनी अभाीत ४-३-४५ थी वृद्धि १४८ २-१-८८ थी आभ्राक्षीत् परीक्षा बभर्ज बभ्रज,
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy