________________
स्वादयः ।
२१३ ॥३॥ उपसर्गात् सुगसुवसोस्तुस्तुभोऽट्यप्यद्वित्वे
।३।३९ . अद्वित्वे सति सुनोतिसुवतिस्यतिस्तौतिस्तोमतीनां सकारस्योपसर्गस्थानाम्यादेः परस्य सस्य षः स्यात अटयपि । अभिषुणोति । शिइनान्तरेऽपि, निःषुणोति । अट्यपि, अभ्यपुणोत् । चिंगट् चयने । चिनोति ४ । अचैषीत् ५ ।
द्विरत नही थयेस तेवा सुग् , सुवू, सो स्तु भने તુમ નાં ૩ ને ઉપસર્ગમાં રહેલા નામિ અન્તસ્થા ક વર્ગથી ५२ पू याय छे. अद नु व्यवधान लेते छते ५५ बिप थाय छे. अभिषुणोति शिनु व्यवधान-निःषुणोति अद्र व्यवधान-अभ्यषुणोत चि- ४२७ चिनोति या यार मां अघतनी-४-३-४४ थी अचैषोत
॥४॥ चेः किर्वा ४१।३६॥ सन्परोक्षयोद्वित्वे सति पूर्वात् परस्य चेः किर्वा स्यात् । चिकाय-चिचाय चिक्यतुः चिच्यतुः ६ । चीयात् ७ ।
चेता ८ । चिनुते ४ । अचेष्ट. अचेवम् ५ । चिक्येचिच्ये चिच्याते ६ । चेषीष्ट चेषीवम् ७ । धूगटू कम्पने। धूनोति ४ । धूगसुस्तोः , अधावीत् ५ । दुधाव ६ । धूनुते ४ । धूगौदित इतीडकल्पे, अधोष्ट-अधविष्ट ५। दुधुवे