SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥३॥ कृतचननृतच्छुदितृदोऽसिचः सादेव ४|४|१०|| दिवाद 1 एभ्यः पञ्चभ्यः परस्याऽसिचः सादेरशित आदिरिङ् वा स्यात् । नर्तिष्यति - नत्र्त्स्यति ९ । कुथूच पूतीभावे । कुथ्यति ४ । अकोथीत् ५ । चुकोथ ६ । कोथिता ७ । व्यधुंच् ताडने । थाय छे. भवि नर्त्तिष्यति नत्स्येति कृत, धृत्, नृत्. छु, तृद मे पांय धातुभोने सिच સિવાયના ઘૂ કારાદિ અશિત પ્રત્યયેાની પૂર્વે વિકલ્પે ૬ २०१ F-F1819. कुध्यति त्याहि यार अजनां ३थे।. અદ્યતની अकोथोत् पाठीनां ३ टीम प्रभा व्यधू - विधव ॥४॥ ज्याव्यधः किति ४ १ ८१ अनयोः सस्वरान्तस्था किति परे वृत्स्यात् । विध्यति ४ । अव्यात्सीत् अव्याद्धाम् अव्यात्सुः ५ । ज्याव्येच्यधीति पूर्वस्य इत्वे, विव्याध । वृति द्वित्वे च विविधतुः विव्यधिथ विव्यद्ध ६ । विध्यात् ७ । व्यद्धी ८ । व्यत्स्थति ९१
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy