________________
॥३॥ कृतचननृतच्छुदितृदोऽसिचः सादेव ४|४|१०||
दिवाद
1
एभ्यः पञ्चभ्यः परस्याऽसिचः सादेरशित आदिरिङ् वा
स्यात् । नर्तिष्यति - नत्र्त्स्यति ९ । कुथूच पूतीभावे । कुथ्यति ४ । अकोथीत् ५ । चुकोथ ६ । कोथिता ७ । व्यधुंच् ताडने ।
थाय छे.
भवि नर्त्तिष्यति नत्स्येति
कृत, धृत्, नृत्. छु, तृद मे पांय धातुभोने सिच સિવાયના ઘૂ કારાદિ અશિત પ્રત્યયેાની પૂર્વે વિકલ્પે ૬
२०१
F-F1819.
कुध्यति त्याहि यार अजनां ३थे।.
અદ્યતની
अकोथोत् पाठीनां ३ टीम प्रभा व्यधू - विधव
॥४॥ ज्याव्यधः किति ४ १ ८१
अनयोः सस्वरान्तस्था किति परे वृत्स्यात् । विध्यति ४ । अव्यात्सीत् अव्याद्धाम् अव्यात्सुः ५ । ज्याव्येच्यधीति पूर्वस्य इत्वे, विव्याध । वृति द्वित्वे च विविधतुः विव्यधिथ विव्यद्ध ६ । विध्यात् ७ । व्यद्धी ८ । व्यत्स्थति ९१