________________
हैमलघुप्रक्रियाब्याकरणे .. ॥ ४ ॥ सति ५।२।१९॥ आरब्धासमाप्तवस्तुविषयः कालः सन् वर्तमानस्तदर्थाद् धातोर्वर्तमाना स्यात् ।
वर्तमाना ३।३।६।। परस्मैपदानि ।
आत्मनेपदानि । तिव तस् अन्ति ।
ते आते अन्ते । सिवू थम् थ ।
से आथे ध्वे । मिव वम् मम् ।
ए वहे महे । આરંભથયેલ છે પરંતુ પૂર્ણતા પામેલ નથી. તેવી વસ્તુને વિષય તે કાળ. તેને વર્તમાન કહેવાય છે. તે અર્થવાળ ધાતુથી વર્તમાન વિભક્તિ થાય છે.
बत भान ना प्रत्यये। ३।३.६ सूत्रथी.
॥५॥ एताः शितः ३।३।१०॥ - वर्तमाना सप्तमीपञ्चमीमस्तन्यः शितो ज्ञेयाः । भू.सत्तायाम् । भू तिव इति स्थिते वकारो वित्कार्यार्थः ।
વર્તમાના સપ્તમી, પંચમી, અને હયસ્તની એ ચારેય શિસજ્ઞક જાણવા.