SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ १८० हैमलघुप्रक्रियाव्याकरणे = ધાતુનાં ૩ થી પર વ્યંજનાદિ વિત્ પ્રત્યય પર છતા ? उमेशय . वू + इ + ति + गुण बो + इ + ति + ब्रवीति, ब्रुतः ब्रुवन्ति त्यादि. ॥६४॥ बगः पञ्चानां पञ्चाहश्च ४।२।११८॥ बेगः परेषां तिवादीनां पश्चानां यथासङ्ख्यं पञ्च णवादयो वा स्युः, तयोगे ब्रूग आहश्च । आह आहतुः आहुः । ધાતુથી પરમાં રહેલા તિજ્ઞ વિગેરે પાંચ પ્રત્યયોને બદલે વિગેરે પાંચ અનુક્રમે થાય છે. અને તેના યુગમાં ब धातुनो आह माहेश थाय छे. आह, आहतुः, आहुः, आत्थ, आहथुः ॥६५॥ नहाहोर्धतौ २।११८५।। नहेब्रुस्थानाहश्च धाता)धुटि प्रत्यये पदान्ते च यथासङ्घयं घतौ स्याताम् । आत्थ आहथुः १ । ब्रूयात् २ । ब्रवीतु, अङ्कित्वात् ब्राणि ३ । अब्रवीत अब्रवम् ४ । अस्तिब्रुवोरिति वचादेशे, श्वयत्यसूवच इति वोचादेशे च अवोचत् ५ । उवाच ६ । ब्रूते १ । ब्रुवीत २ । बेताम् अवै ३ । अब्रूत ४। अबोचत ५ । ऊचे ६ । वक्षीष्ट ७ । वक्ता ८ । वक्ष्यते ९ । अवक्ष्यत १० । द्विषींक अप्रीता ।
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy