SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ १७४ हैमलघुप्रक्रियाव्याकरणे आस - मेस. परीक्षामा ३-४-४७ alsी शे. निसु - युगन ४२७. ४-४-९१ थी न माम माही ३५ो वम् प्रमाणे. चक्ष धातु मास अर्थमा. आचक्ष + से २-१-८८ थी आ + वर्ष + से आ चक्र + से आचक्र + थे आचक्षे ઈત્યાદિ ચર કાળના રૂપ. ॥५५॥ चक्षो वाचि क्शांगख्यांग ४४॥४॥ चक्षा वागर्थस्याशिति विषये कुशांगूख्यांगौ स्यातां परोक्षायां नवा ४-४-५ अनुस्वार इनिषेधार्थः । गकारउभयपदार्थः । आक्शासात् आक्शासिष्टाम आक्शासिषुः । जिध्रतिवत् । आवशास्त आक्शासाताम आकशासत । शास्त्यसूवक्तीत्यडि, आख्यत् आख्यन् ५ । परीक्षायां द्वित्वे व्यश्चनस्यानादेरिति शलुपि, ह्रस्वेकडचनिति चत्ये आचक्शौ -आचकशे । द्वितीयतुर्ययोरिति खस्य चत्त्वे च आचढ्यौ-आचख्ये । पक्षे । आचचक्षे । आक्शायात्-आक्शेयात ६ । आक्शासीष्ट ७ । आक्शाता २ । ८ । आक्शास्यतिआक्शास्यते ९ । आक्शास्यत् १० । आख्यायात
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy