________________
..... अदादय परस्मैपपदिनः । १६३ प्रध्नन्ति, हन् + सि शिटेऽनुस्वारः थी हंसि,
॥४०॥ हनो वमि वा २।३।८३॥ अदुरूपसर्गान्सस्थादादेः परस्य हन्तेनों णू स्यात्, व्मोः परयोस्तु वा । प्रहण्मि-प्रहन्मि प्रहण्वः-प्रहन्वः १ । हन्यात् प्रहण्यात् २ । हन्तु-हतात् हताम् नन्तु । शासाऽस् हन इति. जहि-हतात् हतम् हत । हनानि हनाव हनाम ३। अहन् अहताम् अनन् । अहन् अहतम् अहत । अहनम् अहन्व अहन्म ४।
दुर १२ गतेमा अन्तर पा र ष કે ઋ વર્ણથી પરમાં રહેલા હન નાં – તે શું થાય છે. ૩ કાર भने म् १२वा प्रत्यये बात विदयेन न ण याय छे. प्राज्मि विगेरे...
न्यात 4 पूर्व प्रहण्यात, આકીનાં રૂપે ટીકા પ્રમાણે સરળ છે.
॥४१॥ अद्यतन्यां वा त्वात्मने ४१॥२२॥ ..
अद्यतन्यां विषये हनो वधः स्यान् आत्मनेपदे तु. का। इट ईतीति सिजलोपे। ...
અદ્યતની વિષયમાં હનને વધુ થાય છે. અને આત્માને પદમાં તે વિક૯પે થાય છે.