________________
॥ श्री जिनाय नमः ॥ शासनसम्राट श्रीमद् विजय नेमिसूरीश्वर महोपाध्याय
श्री विनयविजयजी गणिं विरचितम्
श्री हैमलघुप्रक्रिया व्याकरणम् ।
अथ उत्तरार्द्धम् ॥
अथाख्यातप्रक्रिया निरुप्यते । आख्यातप्रत्ययोश्च धातोवक्तव्याः ।
॥१॥ क्रियार्थी धातुः ३॥३॥३॥ कृतिः क्रिया पठनपचनादिरूपा साऽर्थों यस्य स धातुः स्यात् । स च त्रेधा गणजो नामजः सौत्रश्च । आयो नवधा, तथाहुः
"अदादयः कानुबन्धाश्चानुबन्धा दिवादयः । स्वादयष्टानुबन्धाश्च, तानुबन्धास्तुदादयः ॥ १ ।। रुधाद्रयः पानुबन्धा यानुबन्धास्तनादयः । त्यादयः शानुबन्धाश्च णानुबन्धाधुरादयः" ॥ २ ॥
उक्तानुवन्धरहिता भ्वादयः । यत्र नामैव प्रत्ययसंबन्धाद् धातुत्वं याति स नामधातुः । सौत्राश्च कण्ड्वादयो दोलणप्रमुखाश्च । प्रत्येकमेते त्रिविधाः परस्मैपदिन आत्मनेपदिन उभयपदिनश्च ।