________________
अदादय परस्मैपदिनः । ग्रहणम् । असावीत् असाविष्टाम् । सुनोतेरेव ग्रहणमिति पक्षे। असौषीत् असौष्टाम् ५ । सुपाव ६ । स्यात् ७ । सोता ८ । सोष्यति ९ । असोष्यत् १०। तुंक् हिंसावृत्तिपूरणेषु ।
धुम् , सु भने स्तु यातुने ५२५४मा सिंच सात माहिमा ईद थाय छे.
असावीत् , अ+ सु + इ + सीत् ४।३।४४ थी वृद्धि
साने मते असौवीत्., परीक्षा - सुषाव, सूयात् , सोता, सोष्यति, असोष्यत् त्याल तु-हिंसा ४२वी.
॥१६॥ यतुरुस्तोर्बहुलम् ४।३।६४॥ यङ्लुबन्तातुरुस्मुभ्यश्च परो व्यञ्जनादौ विति ईत् बहुलं परादिः स्यात् । तौति-तवीति तुतः तुवन्ति १ । तुयात् २ । तौतु-तवीतु तुतात् ३ । अतौत् ४ । केचित्तु सर्वत्र व्यञ्जनादौ शितीतमिच्छन्ति । तुतः-तुवीतः तुयात्-तुवीयात् ४ । अतौषीत् ५ । तुताव ६ तूयात् ७ । तोता ८। तोष्यति ९ । अतोष्यत् १० । टुक्षु रु कुंक् शब्दे । टुकार इत् ॥ रौति-रवीति ४ । अरावीत् ५ । क्षुकु सौतिवत्, किन्तु क्षोः १०