SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ अदादय परस्मैपदिनः । १४१ તુ અને રૂ ધાતુના સ્વરને સ્વરાદિ અપિતુ અવિત પ્રત્યય પરમાં રહેતા અનુક્રમે અને ૬ થાય છે. इ + अन्ति ॥ सूत्रथी यन्ति मान। ३॥ सर ५ यमी की पु. १. १. यन्तु ॥ एत्यस्तेर्वृद्धिः ४।४।३०॥ इणिकोरस्तेश्चादेः स्वरस्य ह्यस्तन्यां वृद्धिः स्यात् ।। अमाङा । यत्वाल्लुगपवादोऽयम् । ऐत् ऐताम् आयन् । ऐ: ऐतम् ऐत । आयम् ऐव ऐम ४ । पिबतिदेति सिलोपे । इण. इक ने अस धातुन माहि १२नी यस्तीनi. પ્રત્યય પરમાં રહેતા વૃદ્ધિ થાય છે. (५२ तु माड न यो न य तl) કારણ3૦નાં અપવાદ રૂપ આ સૂત્ર છે. इ+ तू मा भूत्रथी एत् , ऐताम् , आयन् અવતનીમાં કારૂાદથી તિજનો લેપ થાય ત્યારે ॥९॥ इणिकोर्गाः ४।४।२३।। इणिकोरद्यतन्यां विषये गाः स्यात् । अगात् आगाताम् अगुः ५ । द्वित्वे द्वितीयस्य वृद्धावायादेशे । इणू भने इक् धातुने। मद्यतनी विषयमा ॥ थाय छे.. अगात् अगाताम् अगुः विगेरे. દ્વિવ થયે છતે દ્વિતીયની વૃદ્ધિ થતા આગ આદેશ થાય ત્યારે.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy