________________
१३२
हैमलघुप्रक्रियाव्याकरणे
माशी गुहयात श्व गुहिता
सवि - गूहिष्यति, घेक्ष्यिति जिया - अहिप्यत् , अघोक्ष्यत् गृहते - मा. ५. सार १५ अगूहिष्ट इद न थाय त्यारे सक् थाय.
॥१९०॥ दुहदिहलिहगुहो दन्त्यात्मने वा सकः
४३७४ ॥ एभ्यश्चतुर्यः परस्य सका दन्त्यादावात्मनेपदे लुगू वा स्यात् । ढस्तढ इति ढलोपे उकारस्य दीधे च अगूढ । पक्षे अघुक्षत अगूहिषाताम् ।
दुह्, दिह, लिहू भने गुहु धातुन सक् प्रत्ययन माम નેપદનાં દત્યાદિ પ્રત્યય પરમાં રહેતા વિષે લુગૂ થાય છે.
अ+ गुह + त हे घुद पदान्ते अधश्चतुर्थातथी अगुढ + ढस्तेडूढे थी अगूढ
६५१ प्रमाणे अघुक्षत . . ॥१९१॥ स्वरेऽतः ४।३७५।। “सकोऽस्य स्वरादौ प्रत्यये लुकू स्यात् । अघुक्षाताम् अग