SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ १३२ हैमलघुप्रक्रियाव्याकरणे माशी गुहयात श्व गुहिता सवि - गूहिष्यति, घेक्ष्यिति जिया - अहिप्यत् , अघोक्ष्यत् गृहते - मा. ५. सार १५ अगूहिष्ट इद न थाय त्यारे सक् थाय. ॥१९०॥ दुहदिहलिहगुहो दन्त्यात्मने वा सकः ४३७४ ॥ एभ्यश्चतुर्यः परस्य सका दन्त्यादावात्मनेपदे लुगू वा स्यात् । ढस्तढ इति ढलोपे उकारस्य दीधे च अगूढ । पक्षे अघुक्षत अगूहिषाताम् । दुह्, दिह, लिहू भने गुहु धातुन सक् प्रत्ययन माम નેપદનાં દત્યાદિ પ્રત્યય પરમાં રહેતા વિષે લુગૂ થાય છે. अ+ गुह + त हे घुद पदान्ते अधश्चतुर्थातथी अगुढ + ढस्तेडूढे थी अगूढ ६५१ प्रमाणे अघुक्षत . . ॥१९१॥ स्वरेऽतः ४।३७५।। “सकोऽस्य स्वरादौ प्रत्यये लुकू स्यात् । अघुक्षाताम् अग
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy