SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ११४ हैमलघुप्रक्रियाव्याकरणे ॥१६७॥ लुक् ११३॥१३॥ समः स्सटि परे लुक् स्यात् । संस्करोति । समस्करोत ४ । समस्कापीत् ५ । संचस्कार । सृजिद्दशिस्कृ इत्यादिना वेटि स्कृच्छ्रतोऽकिति गुणे संचस्करिथ-संचस्कर्थ संचस्करिव ६ । संस्क्रियात् ७ । संस्कुरुते ४ । समस्कृषाताम् ५। संचस्करे ६ । संस्कृषीष्ट ७ । असोङ्-सिवूसहस्सटामिति षत्वे परि करोति । સમ નાં મને સ્મર્ પરમાં રહેતા લુક થાય છે. संस्करोति, परीक्षा भी. पु. स. . संचम्करिथ, संचस्कर्थ કાકા૭૮થી ૮ વિકલ્પ થાય, કારા૮ થી ગુણ બાકીના રૂપે સરળ છે. ॥१६८॥ उपाभूषासमवायप्रतियन्तविकारखाक्या . ध्याहारे ४४१९२॥ .. एष्वर्थेषु उपात्कृगः सट् स्यात् । कन्यामुपस्करोतीत्यादि। ...... .. ___ भूषा, समवाय प्रतियत्न, विकार मने पायमा અધ્યાહાર અર્થમાં રહેલા એવા ૩ પૂર્વક ૬ ધાતુથી સદ્દ આગમ થાય છે. कन्याम् उपस्करोति ते न्याने शसावे. ઇત્યાદિ દાખલા સમજવા.
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy