SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ १०४ हमलघुक्रियाव्याकरणे ॥१५०॥ आङो यमहनः स्वऽङ्गे च ३३१८६॥ आपराभ्यां यम्हनभ्यां कर्माभावे स्वेऽङ्गे वा कर्मण्यात्मनेपद स्यात् । आयच्छते ४ । आङ, ५सयी ५२मा सो यम् भने हन् धातुयी કર્મન હોતે છતે અથવા કર્તાનું પિતાનું અંગ કર્મ હેતે છતે કર્તામાં આત્મને પદ થાય છે. आयच्छते त्या या२ मा स२७ छ गमिषद्यम छः थी यच्छु, थये। छे. ___॥१५१॥ यमः सूचने ४।३.३९॥ · सूचनार्थाधमेरात्मनेपदविषयः सिच् किद्वत् स्यात् । कित्त्वाधमिर मीत्यादिनाम् लुकि, उपायत । (वा स्वीकृतौ सिचः कित्त्वम् ) उभयत-उपायंस्त शस्रम् । उपायसाताम् इत्यादि ५। उपायेमे ६ । उपायंसीष्ट ७। उपायन्ता ८ । उपायंस्यते ९। उपायंस्यत १० । आहते इत्यादिवत् । સૂચન અર્થવાળા ચમ્ ધાતુથી આત્મને પદનાં વિષયવાળ सिचू प्रत्यय 8१६ थाय छे. ति१६ वाथी ४-२-५५ थी म् । ५ थशे. उपायत थशे. ४-३-८० थी सिच् ति१६ वि४८ याय तथा
SR No.023393
Book TitleHaim Laghu Prakriya Tippanya Part 02
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1992
Total Pages402
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy