________________
भ्वादयः आत्मनेपदिनः ।
प्याय् धातुनां ३या. आत्मनेयही. आध्यायते वर्तमाना विगेरे यार शितभजभां बुवा.
|| १२६ || दीपजन बुधिपूरितायिप्यायो वा
३।४८६७ ॥
1
एभ्यः षड्भ्योऽद्यतन्यास्ते परे ञिच् वा स्यात्, तद्योगे तलुक् च । ञ्चावितौ । आप्यायि चैत्रः । आप्याष्टि ५ । दीप, जन, बुध, पुर, ताय भने प्याय् धातुने अद्यतनी નાં તે પ્રત્યય લાગતા ર્િ પ્રત્યય વિકલ્પે લાગે છે. તેનાં ચેાગમાં મૈં ના લુક થાય છે.
नमने च् त छे. અને
अद्यतनी त्रीले पु३ष मेम्वयन आप्यायि, विठल्ये छे भाटे आप्यायिष्ट पशु थाय.
॥ १२७ ॥ प्यायः पीः ४ । १८९१ । ।
प्यायः परोक्षायङोः पी: स्यात् । आपिप्ये । आपिष्यिषे ६ | आध्यायिषीट ७ । आप्यायिता ८ । आप्यायिष्यते ९ आप्यायिष्यत १० । तायृङ् संतानपालनयोः । तायते ४ । अतायि अतायिष्ट इत्यादि । अयिवयिप्रभृतयो गतौ । अयते ! उपसर्गस्यायौ रो लः । प्लायते पलायते ४ । पलायिष्ट ५ ।