________________
हैमल प्रक्रिया व्याकरणे
भाटे) ३५ थाय, पंथभी मेऽवयन पूर्वपरात् थाय, पशु पूर्वापरस्मात् न थाय. पूर्वापर नुं स मेड. पूर्वापरस्मिन् न थाय, पशु पूर्वापरे थाय- पूर्वमां ने पराम
८०
कतरकतम शहनु ं षष्ठी मडुमयन कतरकतमानाम् ३५ થાય = કેટ કેટલીએનું.
॥ २३ ॥ तीयं ङित्कार्ये वा १|४|१४
तीयान्तं डे - ङसि - ङिषु सर्वादिर्वा स्यात् । द्वितीयस्मै, द्वितीयाय । द्वितीयस्मात्, द्वितीयात् । द्वितीयस्मिन्, द्वितीये । तृतीयस्मै तृतीयाय । तृतीयस्मात् तृतीयात् । तृतीयस्मीन्, तृतीये । शेष देववत् ।
,
उभशब्देो नित्यं द्विवचनान्तः । उभौ २ । उभाभ्याम् ३ । उभयोः ३ । उभयशब्दस्य द्विवचनाभावः । एवं च द्वित्वे उभशब्दः, एकत्व बहुत्वया चौभयशब्दः प्रयोज्यःउभयो मणिः उभये देवमनुष्याः । मासशब्दस्य विशेष:
-
જે શબ્દને ઇંડે તૌંચ પ્રત્યય લાગેલેા હાય તે શખ્સને न्यारे ङे, ङसि, ङस, अने ङि प्रत्ययो सागेसा होय त्यारे ते प्रत्ययाने महले स्मै, स्मात्, स्मिन् तथा स्यै, स्थाः वगेरे વિકલ્પે થાય છે.